SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ भगवतीने बालभावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेइ' ततः खलु स गोशालो दारका, उन्मुक्तबालभाव:-बाल्यात्पर वयः प्राप्तः सन् विज्ञप्तपरिणतमात्रः परमविज्ञ परिपकबुद्धिः यौवनकमनुप्राप्तः स्वयमेव प्रत्येकम् एकमात्मानं प्रति इति प्रत्येकं पृथगित्यर्थः पितुः फलकाद् भिन्नम् चित्रफलकं करोति-विरचयति 'सयमेव चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरई' स्वयमेव चित्रफलक हस्तगतः, चित्रफळ हस्ते गतं यस्य तथाविधः सन् मंखाटनेन-मंखभिक्षाचरत्वेन आत्मानं भावयन् विहरति-तिष्ठति ॥सू०२॥ मूलम्-तेणं कालेणं तेणं समएणं अहं गोयमा! तीसं वासाइं आगारवासमझे वसित्ता अम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पठवइए । तए णं अहं गोयमा! पढमं वासावासं अद्धमासं अद्धमासे णं खममाणे अट्रियगामनिस्साए पढमं अंतरावासं वासावासं उवागए, दोचं वासं मासं मासेणं खममाणे पुवाणुपुत्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव ऐसा रख दिया। 'तए णं से गोसाले दारए उम्मुकशालभावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सयमेव पडिएक चित्तफलगं करेई' अब यह गोशालदारक धीरे २ बाल भाव को छोडताभा परमविज्ञ एवं परिपक बुद्धिवाला बन गया । यौवनावस्था संपन्न हो गया और अपने पिता से अलग-स्वयं चित्रफलक बनाने लग गया 'सयमेव चित्तफलग हत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरई' और उस चित्रफलक को हाथ में लेकर भिक्षावृत्ति करने लगा ।। सू० २ ॥ "तएणं से गोसाले दारए उम्मुक्कबालभावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेइ" त्या२ मा धीमे धीम माल्यावस्था પૂરી કરીને તે બાળક પરમવિજ્ઞ અને પરિપકવ બુદ્ધિવાળો બની ગયે. યુવાવસ્થાએ પહોંચી ગયે, અને પિતાના પિતાથી જુદે થઈને જાતે જ यित्र मनाnaavi. “सयमेव चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावमाणे विहरइ" भने त यत्रने डायमा स मक्षावृत्ति ४२१॥ લાગ્યા. સૂ૦રા શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy