SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४६४ भगवतीसूत्रे शोधनम् करोति ‘वसहीए सम्बओ समंता मग्गणगवेसणं करेमाणे अन्नत्थ वसहि अलभमाणे' वसतये-आवासार्थम् , सर्वतः-समन्तात-सर्वदिक्षु मागणगवेषणं कुर्वन् , अन्यत्र वसतिम् अळभमान:-अमाप्नुवन् 'तस्सेव गोबहुलस्स माहणस्स गोसालाए एगदेसंसि वासावासं उवागए' तस्यैव गोबाहुलस्य ब्राह्मणस्य गोशालाया एकदेशे वर्षावासम्-वर्षतुवासम् चातुर्मासम् उपागतः-आश्रितः, 'तए णं साभदा भारिया नवण्हं मासाणं बहुपडिपुनाणं अट्ठमाणराइंदियाणं वीइक्कंताण सुकुमाल जाव पडिरूवगं दारगं पयाया' ततः खलु सा भद्रा नाम भार्या मङ्खलिभार्या नवानां मासानां बहुप्रतिपूर्णानाम् अष्टमानां सार्द्धसतानां रात्रिन्दिनानां व्यतिक्रान्तानाम् सार्द्ध सप्तदिनाधिक नवमासानन्तरमित्यर्थः, सुकुमार यावत् पाणिपादम् लक्षणव्यञ्जनगुणो. पेतं प्रतिरूपकं-परमसुन्दरं दारकं प्रजाता-प्रजनितवती 'तए णं तस्स दारकरने लगा 'वसहीए सवओ समंता मग्गणगवेसणं करेमाणे अन्नत्थवप्तहिं अलभमाणे' परन्तु सब तरफ वसति-स्थान की शोध करने पर भी उसे रहने के लिये कोई दूसरा स्थान नहीं मिला । सो वह 'तस्सेव गोबहुलस्स माहणस्त गोसालाए एगदेससि वासावास उवागए' उसी गोबहुल ब्राह्मण की गोशाला में वर्षाकाल तक-चौमासेतक रहा'तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणराईदियाणं वीइकताणं सुकुमाल जाव पडिरूवगं दारगं पयाया' दरम्यान भद्रा मार्याने नौमास और साडे सात दिन समाप्त होने पर एक सुकुमार हाथपगवाले पुत्रको जन्म दिया। यह पुत्र लक्षण व्यञ्जन गुणों से युक्त था और परम सुन्दर था। 'तए णं तस्स दारगस्स अम्मापियरो सव्वओ समंता मग्गणगवेसणं करेमाणे अन्नत्थवसहिं अलभमाणे " मामा ગામમાં બધી દિશાઓમાં રહેવા ગ્ય સ્થાનની શોધ કરવા છતાં પણ તેને २२वा योग्य भी स्थान न भन्युं तथा ते “ तस्सेव गोबहुलस्स माहणस्स गोसालाए एगदेसंसि वासावासं उवागए" मे०४ मत प्राझनी न मे मामi f५ सुधी रह्यो. "तएणं सा भद्दा भारिया नवण्हं मासाण बहुपडिपुन्नाणं अद्धट्ठमाणराइंदियाणं वीई कंताण सुकुमाल जाव पडिरूवगं दारगं पयाया" ते ४२भियान, आम धारण यान न भास मने सा। સાત દિવસને સમય પૂરો થયા પછી તે ભદ્રાએ એક સુકુમાર હાથપગવાળા પુત્રને જન્મ આપે તે પુત્ર સારાં લક્ષણો અને વ્યંજન ગુણોથી યુક્ત હતા भने धारा ४२ ता. “ तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy