SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे मूलम् - " नमो सुयदेवयाए भगवईए, तेणं कालेणं, तेणं समपर्ण सावत्थी नामं नयरी होत्था, वण्णओ, तीसे णं सावत्थी नयरीए वहिया उत्तरपुरस्थिमे दिसीभाए, तत्थ णं कोटूए नामं चेइए होत्था, वण्णओ । तत्थ णं सावत्थीए नयरीए हालाहला नामं कुंभकारी आजीविओवासिया परिवसई, अड्डा जाव अपरिभूया आजीवियसमयंसि लट्ठा गहियहा पुच्छियट्ठा विणिच्छियट्ठा अट्ठिमिंजपे माणुरागरता अयमाउसो ! आजीवियसमये अट्टे अयं परमट्ठे सेसे अणट्ठेत्ति आजीवियसमए अप्पाणं भावेमाणी विहरइ । तेणं कालेणं, तेणं समएवं गोसाले मंखलिपुत्ते चउव्वीसवासपरियाए हालाहलाए कुंभकारी कुंभकारावणं आजीवियसंघसंपरिवुडे आजीवियसमपर्ण अप्पाणं भावेमाणे विहरइ । तएणं तस्स गोसालगस्स मंखलिपुत्तस्स अन्नया कयाइ इमे छदिसाचरा अंतियं पाउभवित्था, तं जहा - साणे१, कलंदे२, कणियारे३, अच्छिदे४, अग्गियवसायणे ५, अज्जुन्ने गोमायुपुत्ते ६ । तपणं ते छ दिसाचरा अट्ठविहं पुव्वगयं मग्गदसमं सएहिं मतिदंसणेहिं निज्जुह्वति, निज्जूहित्ता गोसालं मंखलिपुत्तं उवद्वाइंसु । तए णं से गोसाले ४४२ में उत्पन्न होकर श्रमणपर्याय का पालन करेगा और दृढप्रतिज्ञ नामका केवली होकर अनेक वर्षों तक केवलिपर्याय में रहकर मोक्ष प्राप्त करेगा । इत्यादि वक्तव्यता की प्ररूपणा । इति गोशालक वक्तव्यता ઉત્પન્ન થઈને શ્રમણુપર્યાયનું પાલન કરીને દૃઢપ્રતિજ્ઞ નામના કેવળી બનશે, અને અનેક વર્ષો સુધી કેવળિપર્યાયમાં રહીને માક્ષ પ્રાપ્ત કરશે, " इत्यादि વક્તવ્યતાનું આ પદરમાં શતકમાં પ્રતિપાદન કરવામાં આવ્યુ છે. શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy