SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ०१ पञ्चदशशतकस्य संक्षिप्तविषयविवरणम् ४४१ रम् । कुत्र गमिष्यति ? इत्यादि गौतमस्य प्रश्नः, तस्योत्तरविषये भगवता गोशालस्य विमळवाहनभववर्णनम् , ततो विमळवाहनस्य श्रमणनिर्ग्रन्थैः सह मिथ्या. भावमाप्तिप्ररूपणम् , ततः सुमङ्गलनामानगाराशातनाकरणेन विमलवाहनस्य हयरथसारथिसहितस्य भस्मीभवनमरूपणम् , ततः मङ्गलोऽनगारः कालधर्म पाप्य कुत्र गमिष्यति ? इति गौतमस्य प्रश्नः, सर्वार्थसिद्धविमाने गमिष्यति' इति भगवत उत्तरम्। ततो विमळवाहनः कालं कृत्वा कुत्र गमिष्यति ? इति प्रश्नः, सप्तमनरका. दारभ्य गोशालस्यानेकभवभ्रमणवर्णनरूपमुत्तरम्' अन्ते मनुष्यदेहं धृत्वा सम्यग्दर्शनं प्राप्य महाविदेहक्षेत्रे गत्वा प्राप्तश्रामण्यः दृढपतिज्ञ नामा केवली भूत्वा बहूनि वर्षाणि केवलिपर्यायं पालयित्वा मोक्षं पाप्स्यति, इत्यादि वक्तव्यता प्ररूपणम् ॥ इति गोशकवक्तव्यता। मरकर कहां गया ऐसा प्रश्न । गोशालक मर कर बारहवें देव लोक में गया है ऐसा कथन । अब कहां जावेगा ? ऐसा प्रश्न इसके उत्तर के विषय में भगवान् द्वारा गोशालक के विमलवाहन भव का वर्णन । विमलवाहन का श्रमण निर्ग्रन्थों के साथ मिथ्याभाव प्राप्ति की प्ररूपणा। सुमंगल अनगार की आशातना करने से हयरथ सारथी विमलवाहन का भस्म होना । मंगल अनगार कालधर्म प्राप्तकर कहां जावेंगे ऐसा गौतम का प्रश्न सर्वार्थसिद्ध विमान में जावेंगे ऐसा उत्तर। विम. लवाहन कालधर्म प्राप्तकर कहां जावेगा ऐसा प्रश्न । गोशालक के सप्तमनरक से लेकर अनेक भवों में भ्रमण होने रूप उत्तर । अन्त में मनुष्यदेह को धारण कर वह सम्यग्दर्शन प्राप्त करके महाविदेह क्षेत्र મહાવીર પ્રભુને ઉત્તર-“તેઓ અનુક્રમે આઠમા અને બારમાં દેવલોકમાં ગયા છે.” “ગોશાલક મરીને કયાં ગયો છે ?” એ પ્રશ્ન “ગોશાલક મરીને બારમાં દેવકમાં ગયા છે,” એવું કથન ત્યાંથી અવીને તે વિમલવાહન નામના માણસ રૂપે ઉત્પન્ન થશે. વિમલવાહનનું વર્ણન શ્રમણનિગ્રથની સાથે વિમલવાહનને મિથ્યાભાવપ્રાપ્તિની પ્રરૂપણા, સુમંગલ અણગારની અશાતના કરવાથી હયરથ નામના સારથિ સહિત વિમલવાહન બળીને ભસ્મ થવાનું કથન. “સુમંગલ અણગાર મરીને કયાં જશે ?' એ ગીતમ સ્વામીને પ્રશ્ન “સર્વાર્થ સિદ્ધ વિમાનમાં જશે,” એ ઉત્તર “વિમલવાહન કાળધર્મ પામીને ક્યાં જશે ?” ઉત્તર-“ગોશાલક સાતમી નરકથી લઈને અનેક ભવમાં ભ્રમણ કરશે. અને મનુષ્યદેહ ધારણ કરીને સમ્યગ્દર્શન પ્રાપ્ત કરીને મહાવિદેહ ક્ષેત્રમાં भ० ५६ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy