SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिकाटी। श० १५ उ०१ पञ्चदशशतकस्य संक्षिप्तविषयविवरणम् ४३५ वतो महावीरस्थ गोशालकेन सह कूर्मग्रामात पुनः सिद्धार्थग्राम प्रति विहारः तन्मार्गे भगवतो महावीरस्य वाक्यासत्यत्व कथनार्थ गोशालकस्य तिलस्तम्भान्वेषणप्रतिपादनम् , दिव्यदृष्टया तत्तिलस्तम्मस्य पुनरारोपः पुष्पजीवानां तिलत्वेन च पुनरागमनं दृष्ट्वा गोशालकस्य परिवर्तवादस्वीकारप्रतिपादनम् , भगवतो महावीरात् गोशालकस्य पृथग्भवनप्ररूपणं च । भगवदुक्तविधिकरणेन गोशालकस्य तेजोलेश्या प्राप्तिमरूपणम् । ततो गोशालकस्य षण्णां दिशाचराणां शिष्यत्वमाप्तिमरूपणम् , ततो गोशालकेन जिनरूपेण स्वस्य प्रतिपादनम् । ततो गोशालको जिनो नास्ति' इत्येवं भगवतो महावीरस्य कथनमरूपणम् , तत्कथनश्रवणेन ग्रामजनानां गोशालस्याजिनस्वविषये परस्परसंलपनम् , तच्छ्रुत्वा गोशालकस्य क्रोधोत्पत्तिमतिपादनम्। तत आहारार्थ भ्रमन्तमानन्दमनगारमाहूय भगवतो पूछना, गोशालक से तेजोलेश्या की प्राप्ति कैसे होती है इस विधि का कहना, भगवान् महावीर का कूर्मग्रामनगर से सिद्धार्थनगर ग्राम की ओर गोशालक के साथ विहार करना, मार्ग में महावीर के वचन में असत्यता प्रकट करने के लिये गोशालक का तिलस्तंभ का अन्वेषण करना, दिव्यवृष्टि द्वारा उस तिलस्तंभ का पुनः आरोप होना, पुष्प जीवों का तिलरूप से पुनः आगमन देख गोशालक का परिवर्तवाद स्वीकार करना। और भगवान महावीर से गोशालक का पृथक् होना, भगवान् द्वारा कथित विधि करने से गोशालक को तेजोलेश्या की प्राप्ति होना । ६ दिशाचरों का गोशालक का शिष्य होना, अपने को जिन मानकर गोशालक का विचरण करना, गोशालक जिन नहीं है, ऐसा महावीर का कथन करना, महावीर के इस कथन को सुनकर ग्रामजनों का गोशालक के अजिनत्व में परस्पर में वार्तालाप होना। इसको सुनकर गोशालक को क्रोध उत्पन्न होना और आहार के निमित्त લેશ્યાની પ્રાપ્તિ કેવી રીતે થાય છે, આ વિધિનું કથન, ભગવાન મહાવીરને કૂર્મગ્રામ નગરથી સિદ્ધાર્થ ગ્રામ તરફ ગે શાલક સાથે વિહાર, માર્ગમાં મહાવીર પ્રભુના વચનમાં અસત્યતા પ્રકટ કરવા માટે તિલસ્તંભનું ગોશાલક દ્વારા અન્વેષણ, દિવ્યવૃષ્ટિ દ્વારા તે તિલસ્તંભનું ફરી આરોપણ થવું, પુષ્પજીનું તલ રૂપે પુનરાગમન જઈને ગોશાલક પરિવર્તાવાદને સ્વીકાર કરે છે. ત્યાર બાદ મહાવીર પ્રભુથી જુદા પડવાનું કથન, ભગવાને કહેલી વિધિ કરવાથી ગોશાલકને તેલેશ્યાની પ્રાપ્તિ થવાનું કથન, છ દિશાચ ગોશાલકના શિષ્ય બને છે, પિતાને જિન માનતા થકા ગોશાલકનું વિચરણ, ગોશાલ જિન નથી, એવું મહાવીર સ્વામીનું કથન, મહાવીર સ્વામીના આ કથનને સાંભળીને ગોશાલકના અજિનત્વ સંબંધમાં ગ્રામજનેની અંદર શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy