SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४०६ भगवतीस्त्रे सूर्यप्रभाविशेषवक्तव्यता। मूलम्-तेणं कालेणं, तेणं समएणं, भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणाकुसुमपुंजप्पकासं लोहितगं पासइ पासित्ता जायसड्डे जाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, जाव नमंसित्ता, जाव एवं वयासीकिमिदं भंते ! सूरिए, किमिदं भंते ! सूरियस्स अट्ठे ? गोयमा! सुभे सूरिए, सुभे सूरियस्स अट्टे, किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्त पभा, एवं चेव, एवं छाया, एवं लेस्सा"सू०३॥ छाया-तस्मिन् काले, तस्मिन् समये भगवान् गौतमः अचिरोद्गत बालसूर्य जासुमनाः कुसुमपुचमकाशं लोहितकं पश्यति, दृष्ट्वा जातश्रद्धो यावत् समुत्पन्न कुतूहलो यत्रैव श्रमणो भगवान् महावीरस्ते त्रैवोपागच्छति, यावत्-नमस्यित्वाथापत्-एवम् अबादीत् कोऽयं भदन्त ! सूर्यः, कोऽयं भदन्त ! सूर्यस्य अर्थः ? गौतम ! शुभः सूर्यः, शुभः सूर्यस्य अर्थः कोऽयं भदन्त ! सूर्यः, केयं भदन्त ! सूर्यस्य प्रभा, एवमेव, एवं छाया, एवं लेश्या ॥ मू० ३ ॥ टीका-पुद्गलाधिकारात् सूर्यसम्बन्धिविशेषवक्तव्यतां प्ररूपयितुमाहतेणं कालेणं' इत्यादि । ' तेणं कालेण तेण समएणं भगवं गोयमे अचिरुग्णय अन्य भाषा में प्रवृत्त नहीं होता है इसलिये वह एक ही भाषा होती है, हजारभाषारूप वह नहीं होती है ॥२॥ सूर्यप्रभाविशेषवक्तव्यता 'तेणं कालेणं तेणं समएणं' इत्यादि। टीकार्थ-पुद्गलाधिकार को लेकर सूत्रकार ने इस सूत्र द्वारा सूर्यसंबंधी विशेषवक्तव्यता का कथन किया है-'तेणं कालेणं तेणं समएणं भगवं થતું નથી. તેથી તે ભાષા એક જ ભાષા રૂપ હોય છે, હજાર ભાષા રૂપ તે હેતી નથી. સૂ૦૨ -सूर्य प्रमाविशेष १४तव्यता" तेण कालेण तेण समएण" त्याहટીકાથ–પુદ્ગલેને અધિકાર ચાલી રહ્યો છે. તેથી સૂત્રકારે આ સૂત્ર । सूर्य की विशेष १४०यता ४थन युछे-" तेण कालेण तेण શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy