SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १४ उ० ९ सू० २ पुद्गलविशेषनिरूपणम् ४०५ 'हता, पभू' हे गौतम ! हन्त-सत्यम् , देवः खलु वैक्रियलब्धिसम्पन्नो रूपसहस्रं विकुर्वित्वा भाषा सहस्रं भाषितुं प्रभुः-समर्थों भवति । गौतमः पृच्छति'सा णं भंते ! किं एगा भासा, भासासहस्सं १' हे भदन्त ! सा खलु उच्यमाना भाषा किम् एका भाषा भवति, किं वा भाषासहस्रं भवति ? भगवानाह'गोयमा ! एगा णं सा भासा, णो खलु त भासासहस्सं' हे गौतम ! एका खलु सा उच्यमाना भाषा भवति, जीवस्य एकत्वेन एकस्यैव उपयोगस्य सम्भयात् , एकस्यहि जीवस्य एकदा एक एवोपयोग इष्यते, ततश्च यदा खलु जीवा सत्याधेकतरस्यां भाषायां प्रवृत्तो भवति तदा नान्यस्यां प्रवत ते इत्येकैव भाषा भवति नो खलु सा भाषा भाषासहस्रं भवतीति भावः ॥ सू०२ ॥ 'हंता पभू' हां गौतम ! वैक्रियलब्धिसंपन्न देव एक हजार रूपों की विकुर्वणा करके एक हजार भाषा को घोलसकता है । ___ अब गौतम प्रभु से ऐसा पूछते हैं-साणं भंते ! किं एगा भासा, भासासहस्सं' हे भदन्त ! बोली जाती वह भाषा क्या एक भाषा होती है, किं वा-एक हजार भाषा होती है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! एगा णं सा भासा, णो खलु तं भासासहस्सं' हे गौतम! बोली जाती वह भाषा एक भाषा होती है हजार भाषा नहीं होती है। तात्पर्य कहने का ऐसा है-जीव एक है और उपयोग भी एक ही है एककाल में एक जीव के एक ही उपयोग माना गया है अतः जब जीव सत्य आदि किसी एक भाषा में प्रवृत्त होता है, तब वह उस समय भावी२ प्रभुने। उत्त२-"हंता, पभू " , गौतम ! जिय पन्न દેવ હજાર રૂપોની વિદુર્વણા કરીને એક હજાર ભાષા બેલી શકે છે. गौतम स्वाभान प्रश्न-"साण भंते ! किं एगा भासा, भासासहस्सं ?" હે ભગવન! બોલવામાં આવતી તે ભાષા શું એક ભાષા રૂપ હોય છે, કે હજાર ભાષા રૂપ હોય છે? महावीर प्रभुना उत्तर-“ गोयमा ! एगाण सा भासा, णो खलु तं भामासहस्सं"३ गौतम ! मालवामा भापती ते पाषा मे भाषा ३५१ હોય છે, હજાર ભાષા રૂપ હોતી નથી. આ કથનને ભાવાર્થ એ છે કેજીવ એક છે અને ઉપયોગ પણ એક જ છે. એક કાલે એક જીવમાં એક જ ઉપગને સદૂભાવ હોઈ શકે છે. તેથી જ્યારે જીવ સત્ય આદિ કઈ એક ભાષામાં પ્રવૃત્ત થાય છે, ત્યારે એ જ સમયે તે અન્ય ભાષામાં પ્રવૃત્ત શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy