SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० ९ सू० २ पुद्गलविशेषनिरूपणम् ३९९ रकुमाराणं भंते! किं अत्ता पोग्गला, अणत्ता पोग्गला? गोयमा! अत्ता पोग्गला, णो अणत्ता पोग्गला, एवं जाव थणियकुमाराणं पुढवीकाइयाणं पुच्छा, गोयमा! अत्ता वि पोग्गला, अणत्ता वि पोग्गला, एवं जाव मणुस्साणं, वाणमंतरजोइसिय वेमाणियाणं जहा असुरकुमाराणं, नेरइयाणं भंते! किं इट्ठा पोग्गला, अणिटा पोग्गला? गोयमा! नो इट्टा पोग्गला, अणिटा पोग्गला, जहा अत्ता भणिया, एवं इट्टा वि, कंता वि, पिया वि, मणुन्ना वि भाणियव्वा, एए पंचदंडगा। देवेणं भंते! महडिए जाव महासोक्खे रूवसहस्सं विउवित्ता पभू भासासहस्सं भासित्तए ? हंता, पभू साणं भंते! किं एगा भासा भासासहस्सं? गोयमा! एगा णं सा भासा, णो खलु तं भासासहस्सं" ॥सू०२॥ छाया-नैरयिकाणां भदन्त ! किम् आत्राः (आप्ताः) पुद्गलाः, अनात्राः (अनाप्ताः) पुद्गलाः ? गौतम ! नो आत्राः पुद्गलाः, अनात्राः पुद्गलाः असुरकुमाराणां भदन्त ! किम् आत्राः पुद्गलाः अनात्राः पुद्गलाः गौतम ! आत्राः पुद्गलाः नो अनात्राः पुद्गलाः, एवं यावत्-स्तनितकुमाराः, पृथिवीकायि कानां पृच्छा, गौतम ! आत्रा अपि पुद्गलाः, अनात्रा अपि पुद्गलाः एवं यावत्मनुष्याणाम्, वानव्यन्तरज्योतिषिकवैमानिकानां यथा असुरकुमाराणाम्, नैरयिकाणां भदन्त ! किम् इष्टाः पुद्गलाः, अनिष्टाः पुद्गलाः १ गौतम ! नो इष्टाः पुद्गलाः, अनिष्टाः पुद्गलाः यथा आत्राः भणिताः, एवम् इष्टा अपि, कान्ता अपि, पिया अपि, मनोज्ञा अपि, भणितव्याः, एते पञ्चदण्डकाः । देवः खलु भदन्त ! महर्दिको यावत्-महासौख्यो रूपसहस्रं विकुवित्वा प्रभुः भाषा सहस्रं भाषितुम् ? हन्त, प्रभुः, सा खलु भदन्त ! किम् एका भाषा भाषासहस्रम् ? गौतम ! एका खलु सा भाषा, नो खलु सा भाषासहस्रम् ॥ सू० २॥ टीका-पुद्गलाधिकारात्तद्विशेषवक्तव्यता प्ररूपयितुमाह 'नेरइया णं भंते' इत्यादि । 'नेरइयाणं भंते। किं अत्ता पोग्गला, अणत्ता पोग्गला ?' गौतमः શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy