SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४०० भगवतीसूत्रे पृच्छति-'हे भदन्त ! नैरयिकाणां किम् आत्रा:-आसमन्तात् त्रायन्ते-दुःखात संरक्षन्ति, सुखं च उत्पादयन्तीति आत्राः सुखकारकाः, आप्ता वा-एकान्ता. त्यन्तहिताः, अतएव रमणीयाः पुद्गलाः भवन्ति ? किंवा अनात्रा:-दुःखकारकाः अनाप्ताः वा-एकान्ताहिताः पुद्गला भवन्ति १ भगवानाह-'गोयमा ! नो अत्ता पोग्गला, अणत्ता पोग्गला,' हे गौतम ! नैरयिकाणां नो आत्रा:-सुखकारकाः, आप्ता वा-एकान्तहिताः, पुद्गला भवन्ति, अपितु अनात्रा:-दुखकारकाः, अनाप्ता वा एकान्ताहिताः, पुलाः भवन्ति, गौतमः पृच्छति-'असुरकुमाराणं पुद्गलविशेषवक्तव्यता'णेरइयाणं भंते ! कि अत्ता पोग्गला अणत्ता पोग्गला' इत्यादि । टीकार्थ-पुद्गल का अधिकार चल रहा है-इसलिये यहां पर सूत्रकार ने पुद्गल विशेष की प्ररूपणा की है-इसमें गौतम ने प्रभु से ऐला पूछा है-'नेरयाण भते ! किं अत्ता पोग्गला, अणत्ता पोग्गला' हे भदन्त ! नैरयिकों के आत्र-सब प्रकार से दुःखों से रक्षा करनेवाले और सुख को उत्पन्न करनेवाले-पुद्गल होते है ? अनात्र-दुःखकारक पुद्गल होते हैं ? अथवा-अनाप्त-एकान्त रूप से अहितकारक पुद्गल होते हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! नो अत्ता पोग्गला, अणत्ता पोग्गला' हेगौतम ! नैरयिकों को सुखकारक या एकान्ततः हितविधायक पुद्गल नहीं होते हैं, अपि तु अनात्र-दुःखकारक या अनाप्त-एकान्ततः अहितविधायक ही पुद्गल होते हैं। -युद्धसविशेष १४तव्यत“णेरइया णं भंते ! किं अत्ता पोगला अणत्ता पोगला"त्याह ટીકર્થ–પુલની પ્રરૂપણું ચાલી રહી છે. તેથી હવે સૂત્રકાર આ સૂત્રમાં પુલવિશેષની પ્રરૂપણ કરે છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી महावीर प्रसुने । प्रश्न पूछे छे -" नेरइया ण' भंते ! किं अत्ता पागला, अणत्ता पोगाला ?" असावन ! नानां पुरस। मात्र डाय छ, सनात्र હોય છે? (જે પુલે દુખેથી રક્ષા કરનારા અને સુખઉત્પન્ન કરનારાં હોય છે, તેમને “આત્રપલ' કહે છે. દુઃખકારક પુદ્ગલને અનાત્ર પુદ્રલે કહે છે) અથવા નારકેનાં પુત્ર સુખકારક હોય છે, કે અનાપ્ત (એકાન્ત રૂપે मलित8|२४) डाय छ ? महावीर प्रभुन। उत्तर-“गोयमा ! णो अत्ता पोग्गला, अणत्ता पोग्गला" હે ગૌતમ ! નારકનાં મુદ્દલ સુખકારક અથવા આપ્ત-એકાન્તતઃ હિતવિધાયક डात नथी, ५२न्तु मनात्र-५२४, अथ। मनात-मति :२४ ०४ डाय छे. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy