SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० ९ सू० १ अनगारविशेषनिरूपणम् ३९५ खलु भावितात्मा-संयमसंस्कारेण वासितान्तःकरणः, आत्मनः-स्वस्य सम्बन्धिनी कर्मलेश्याम्-कर्मणो योग्य लेश्या-कृष्णनील कापोतादिका, कर्मणो वा लेश्यासम्बन्धः कर्मलेश्या, तां विशेषतो न जानाति, सामान्यतश्च न पश्यति किम् ? किन्तु तं पुनर्जीवम् , यो जीवः कर्मलेश्यावान् भवति तं जीवं स्वात्मानम् , सरूपिणम्-रूपेण-शरीरेण सह वर्तते यस्तं सरूपिणम् सशरीर मित्यर्थः, अतएव सकर्मलेश्यं-सकर्मलेश्यया सह वर्तमानं सकर्मलेश्यं स्वात्मानमिति पूर्वेण सम्बन्धः किं जानाति ? पश्यति ? भगवानाह-'हंता, गोयमा ! अणगारेणं भावियप्पा अप्प. णो जाव पासइ' हे गौतम ! हन्त-सत्यम् , अनगारः खलु भावितात्मा आत्मनो यावत्-कर्मलेश्या विशेषरूपेण न जानाति, सामान्यरूपेण न पश्यति, किन्तु स्वात्मानं सरूपिणं सकर्मलेश्यं जानाति, पश्यति शरीरस्य चक्षुह्यत्वात् जीवस्य च कथंचिच्छरीराव्यतिरिक्तत्वात् भावितात्मा अनगारश्छद्मस्थत्वात् ज्ञानावरणादि जो अनगार संयम के संस्कार से वासितान्तःकरणवाला है वह अपनी संघवी कर्मयोग्य कृष्ण, नील, कापोत आदि लेश्या को अथवा कर्म संबंधी कृष्णादि लेश्या को विषयरूप से नहीं जानता है, और सामान्यरूप से उसे नहीं देखता है, तो क्या वह कर्म एवं लेश्या से युक्त हुए ऐसे शरीरसहित स्वात्मा को नहीं जानता है ? नहीं देखता है ? इसके उत्तर में प्रभु करते हैं-हंता, गोयमा ! अणगारेण भावियप्पा अप्पणो जाव पासह' हां गौतम ! भावितात्मा अनगार अपनी कर्मलेश्याको-ज्ञानावरणादि कर्मों को और कृष्णादिलेश्या को-विशेष. रूप से नहीं जानता है, नहीं देखता है, किन्तु वह शरीरसहित, एवं कर्म और लेश्या सहित अपनी आत्मा को जानता और देखता है। વન્! જે અણગાર સંયમના સંસ્કારથી યુકત અંત:કરણવાળે છે, તે સ્વકર્મા ગ્ય કૃષ્ણ, નીલ, કાપિત આદિ લેસ્થાઓને અથવા કર્મસંબંધી કૃષ્ણાદિ લેશ્યાઓને વિશેષ રૂપે જાણતા નથી અને સામાન્ય રૂપે તેને દેખતો નથી. તે શું તે કમર અને વેશ્યાઓથી યુકત એવા શરીરસહિત સ્વાત્માને (पोताना मामाने) ngो नथी ? हुमत नथी ? । महावीर प्रभुनी उत्त२-" हंता, गोयमा! अणगारेणं भावियप्पा अप्पणो जाव पासइ" डा, गौतम ! मावितात्मा ॥२ पोतानी श्यामानજ્ઞાનાવરણાદિ કર્મોને અને કૃણાદિ લેશ્યાઓને-વિશેષ રૂપે જાણતા નથી અને દેખતે નથી, પરંતુ તે શરીરસહિત અને કર્મો અને વેશ્યાઓ સહિતના પિતાના આત્માને જાણે છે અને દેખે છે. આ કથનને ભાવાર્થ એ છે શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy