SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे छाया -- अनगारः खलु भदन्त ! भावितात्मा आत्मनः कर्मलेश्यां न जा नाति, तं पुनर्जीवं, सरूपिणम् सकर्मलेश्यं जानाति - पश्यति ? हन्त गौतम ! अनगारः खलु भावितात्मा आत्मनो यावत् पश्यति, अस्ति खलु भदन्त ! सरू - पिणः सकर्मलेश्याः पुद्गलाः अवमासन्ते, प्रभासन्ते ? इन्त, अस्ति, कतरे खलु भदन्त ! सरूपिणः सकर्मलेश्याः पुद्गलाः अवभासन्ते, यावत् - प्रभासन्ते ? गौतम ! याः इमाः चन्द्रमूर्याणां देवानां विमानेभ्यो लेश्याः बाह्याः अभिनिः सृताः ताः अवभासन्ते, प्रभासन्ते एवम् एतेन गौतम । ते सरूपिणः सकर्मलेश्याः पुद्गलाः अवभासन्ते ॥ ० १ ॥ टीका-पूर्वोदेशके देवानां विचित्रार्थविषयसामर्थ्यसत्वेऽपि तेषां स्वकर्मलेश्यापरिज्ञानसामर्थ्याभावस्य प्ररूपितत्वेन तत्प्रस्तावात् अनगारस्यापि स्वकर्मलेश्या परिज्ञानसामर्थ्यामानं प्ररूपयितुमाह्-' अणगारेणं भंते ' इत्यादि । अणगारेण भंते ! भावियप्पा अप्पणी कम्मलेस्सं न जाणइ, न पासह, तं पुण जीवं सर्वि सकम्मलेस्सं जाणइ, पासह ?' गौतमः पृच्छति - हे भदन्त ! अनगारः अनगारविशेषवक्तव्यता ३९४ 'अणगारे णं भते । भावियप्पा अप्पणी कम्मलेस्सं न जाणई' इत्यादि । टीकार्थ- पूर्व उद्देशे में विचित्रार्थविषयक शक्ति का सद्भाव प्रकट किया गया है। फिर भी इनमें स्वकर्मलेश्या के परिज्ञान की शक्ति का अभाव कहा गया है अतः इसी प्रकरण को लेकर अनगार को भी स्वकर्मइया के परिज्ञान की शक्ति का अभाव है - इस विषय को प्रकट करने के लिये सूत्रकार ने यह सूत्र कहा है- इसमें गौतम ने प्रभु से ऐसा पूछा है- 'अणगारे भंते! भाविधप्पा अप्पणो कम्मालेस्सं न जाणइ न पास, तं पुण जीवं सरूविं सकम्मलेस्सं जाणइ पासइ' हे भदन्त ! -मगार विशेष वक्तव्यता " अणगारे णं भंते ! भावियप्पा अप्पणो कम्मलेस्सं न जाणइ " इत्याहिટીકા”—આની પહેલાના ઉદ્દેશામાં વિવિધ અર્થ વિષયક વિશિષ્ટ શક્તિના સદ્ભાવ પ્રકટ કરવામાં આન્યા છે. પરન્તુ દેવામાં સ્વકમ લેસ્યાના પરિજ્ઞાનની શક્તિના અભાવ કહ્યો છે. અણુગારમાં પશુ સ્વકમલેશ્યાના પરિજ્ઞાનની શકિતના અભાવ હાય છે. એજ વાતને સૂત્રકારે પ્રનેાત્તર રૂપે આ સૂત્રમાં પ્રકટ કરી છે– गौतम स्वामीनो प्रश्न- " अणगारेण भंते ! भावियप्पा कम्मलेस्सं न जाणइ न पास, तं पुण जीवं सरूविं सकम्मलेस्सं जाणइ पासइ ?" हे भग " શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy