SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे समणं भगवं महावीरे अन्नया कयाइ पुवाणुपुन्धि चमराणे जाव विहरमाणे जेणेव चंपानगरी, जेणेव पुन मद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता जाव विहरइ' ततः खलु श्रमणो भगवान महावीरः अन्यदा कदाचित् पूर्वानुपूर्वीम् अनुक्रमेण विहरन् यावत् ग्रामानुग्रामं द्रवन् यत्रैव चम्पानामनगरी आसीत् , यत्रैव पूर्णभद्रं चैत्यमासीत् तत्रैव उपागच्छति, उपागत्य यावत्-विहरति, 'तेणं कालेणं तेणं समएणं सिंधुसौवीरेसु जणवएसु वीतीभए नामं नयरे होत्था, वण्णओ' तस्मिन् काले, तस्मिन् समए सिन्धुसौवीरेषु-सिन्धुनद्याः आसन्नाः सौवीरा जनपदविशेषाः सिन्धुसौवीरास्तेषु जनपदेषु वीतिभयम्-विगता ईतयोऽनावृष्टयादयः भयानि च यस्मात् तत् वीतिमयं नगरम् आसीत् , वर्णकः अस्यापि नगरस्य वर्णनमौपपातिकानुसारमेव लिङ्गव्यत्ययेन प्रतिपत्तव्यम् , 'तस्स णं वीइभयस्स नयरस्स बहिया नामकी नगरी थी। इसका वर्णन औपपातिक सूत्रके अनुसार जानना चाहिये। उस नगरी में 'पुण्णभद्दे चेइएवण्णओ' पूर्णभद्र नाम का उद्यान था इसका भी वर्णन औपपातिकसूत्रके अनुसार ही जानना चाहिये । 'तए णं समणे भगवं महावीरे अन्नया कयाइ पुव्वणुपुब्विचरमाणे जाव विहरमाणे जेणेव चंपानगरी जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता जाव विहरइ' एक समय की बात है कि श्रमण भगवान महावीर अनुक्रम से विहार करते हुए यावत् एक ग्राम से दूसरे ग्राम में विचरते हुए जहां चंपानगरी थी, एवं जहां पर वह पूर्णभद्र नामका उद्यान था वहाँ पर पधारे, वहां आकर वे वनपाल की आज्ञाप्राप्त कर वहां विराजगान हो गये। 'तेणं कालेणं तेणं समएणं सिंधुसोवीरेनु जणवएसु वीतीभए नामं नयरे होत्था' वण्णओ' उस काल और उस समयमें सिंधुसौवीर देश में-सिन्धु नदीके पास सौवीर जनपद-देश विशेष में अनावृष्टि-आदि ईतिओं से रहित, एवं भयोंसे रहित ऐसा वीतिभय नामका नगर था। इसका भी वर्णन औपपातिक प्रभारी सभा. "तए णं समणे भगवं महावीरे अन्नया कयाइं पुव्वाणुपुग्वि चरमाणे जाव विहरमाणे जेणेव पंचा नगरी, जेणेव पुण्णभहे चेइए तेणेव उवागच्छह, उवागच्छित्ता जाव विहरइ" मे समये आभानु श्राभे विहार કરતા થકા શ્રમણ ભગવાન મહાવીર જ્યાં ચંપા નગરી હતી અને તેમાં જ્યાં પૂણભદ્ર ઉદ્યાન હતું ત્યાં પધાર્યા ત્યાં આવીને વનપાલની આજ્ઞા લઈને તેઓ त धानमा विमान थया. " तेणं कालेणं सेणं समएण सिंधुस्रोवीरेसु जणवएसु वीइभए नाम नयरे होत्था-वण्णओ" आणे अन त समये સિંધુ સૌવીર દેશમાં–સિંધુ નદીની પાસે સૌવીર નામના જનપદવિશેષમાં અનાવૃષ્ટિ આદિથી રહિત, અને ભોથી રહિત એવું વીતભય નામે નગર હતું પપાતિક સૂત્રમાં જેવું ચંપા નગરીનું વર્ણન કર્યું છે એવું જ તેનું વર્ણન શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy