SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१५ उ० ८ सू०७ व्यंतरविशेषज़ुभकदेवनिरूपणम् ३८५ व्यन्तरजूंभकवक्तव्यता। मूलम्- "अस्थि णं भंते ! जंभया देवा जंभया देवा? हंता अस्थि, से केणटेणं भंते ! एवं बुच्चइ-जंभया देवा, जंभया देवा? गोयमा! जंभया णं देवा निच्चं पमुइयपकालिया कंदप्परतिमोहणसीला जे णं ते देवे कुद्धे पासेजा, से णं पुरिसे महंतं अयसं पाउणिज्जा, जेणं ते देवे तुढे पासेज्जा से णं महंतं जसं पाउणेज्जा, से तेणटेणं गोयमा! जंभगा देवा, जंभगा देवा, कइविहा णं भंते! जंभगा देवा पण्णत्ता? गोयमा! दसविहा पण्णता, तं जहा-अन्नजंभगा, पाणजभगा, वत्थजंभगा, लेणजंभगा, सयणजंभगा, पुप्फजभगा, फलजंभगा, पुप्फफलजंभगा, विज्जाजंभगा, अवियत्त जंभगा, जंभगाणं भंते! देवा कहिं वसहिं उति ? गोयमा! सव्वेसु चेव दीहवेयड्डेसु चित्तविचित्त जमग समग पवएसु कंचणपवएसुय एत्थ गंभगा देवा वसहि उवेंति, जंभगाणं भंते ! देवाणं केवइयं कालं ठिई पण्णता? गोयमा! एगं पलिओवमं ठिई पण्णत्ता, सेवं भंते! सेवं भंते! त्ति जाव विहरइ ॥सू०७॥ छाया-अस्ति खलु भदन्त ! जृम्भका देवाः, जृम्भका देवाः ? हन्त, अस्ति, तत् केनार्थेन भदन्त ! एवमुच्यते-जृम्भका देवाः जृम्भका देवाः ? गौतम ! जृम्भकाः खलु देवाः नित्यं प्रमुदितमक्रीडिताः कन्दर्परतिमोहनशीलाः, यः खलु तान् देवान् द्धान् पश्येत् स खलु पुरुषो महत् अयशः पाप्नुयात् , य खलु तान् देवान् तुष्टान् पश्येत् स खलु महत् यशः प्राप्नुयात् , तत् तेनार्थेन गौतम ! जृम्भका देवाः, जृम्भका देवाः, कतिविधाः खलु भदन्त ! जृम्भका देवाः प्रज्ञप्ताः ? गौतम ! दशविधाः प्रज्ञप्ताः, तद्यथा-अन्नज़म्भकाः, पानजम्मकाः, वस्त्रजम्भकाः, लयनजृम्भकाः, शयनजृम्भकाः, पुष्पजृम्भकाः, फलज़म्भकार, भ० ४९ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy