SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३८० भगवतीसूत्रे अव्यावाधो देवः एकैकस्य पुरुषस्य एकैकस्मिन्, अक्षिपत्रे-अक्षिपक्ष्मणि दिव्याम् । देवर्द्धिम्, दिव्यां देवातिम्, दिव्यं देवानुभावं, दिव्यं द्वात्रिंशदविधं नाट्यविधिनाटयकलाम् उपदर्शयितुं प्रभुरितिपूर्वेण सम्बन्धः, 'णो चेवणं तस्स पुरिसस्स किंचि वि, आवाहं बा, वाबाहं वा उपाएइ, छविच्छेयं वा करेइ ?' किन्तु नो चैव खलु तस्य पुरुषस्य किंचिदपि आबाधां वा ईषत्पीडाम, व्याबाधाम् वा विशेषपीडां वा उत्पादयति, नो वा छविच्छेदं वा-आकृतिभङ्गं शरीरच्छेदमित्यर्थः, करोति, 'एसुहुमं च णं उवदंसेज्जा' इयत् सूक्ष्मं च खलु यथा स्यात्तथानाटयविधिमुपदर्शयति । प्रकृतार्थमुपसंहरन्नाह-'से तेणटेणं जाव अव्वाबाहा देवा अव्वावाहा देवा, हे गौतम ! तत्-अथ, तेनार्थेन, यावत्-एवमुच्यते-अव्यावाधा देवाः -अव्याबाधदेवपदवाच्या भवन्तीति । ते च लोकान्तिकदेवमध्यगता अवसेयाः तथाचोक्तम् । एक एक अव्यावाघदेव एक एक पुरुष को एक २ आंख की पलक पर दिव्य देवर्द्धि को, दिव्य देवद्युति को, दिव्य देवानुभाव को, दिव्य ३२ प्रकार की नाटकविधि को-नाटयकला को, दिखाने के लिये समर्थ होता है । 'णो चेव णं तस्स पुरिसस्स किंचि वि आवाहं वा पाषाहं वा उप्पाएइ, छविच्छेयं वा करेइ' परन्तु उस पुरुष को इसके द्वारा थोडी सी भी पीडा, या विशेषरूप से पीडा नहीं पहुँचती है। और न उसके शरीर का छेद ही होता है । 'एप्सहमं च णं उवदंसेज्जा' इस प्रकार की सूक्ष्मता के रूप में वह नाटयकला दिखलाता है। 'से तेणद्वेणं जाव अव्वाषाहा देवा अव्वाबाहा देवा' इस कारण हे गौतम ! मैंने ऐसा कहा है कि अव्यायाधदेव इस पद के वाच्य अव्यावाधदेव होते हैं । ये अव्यायाधदेव लोकान्तिक देवों के मध्यगत होते हैं। इत्यादि। દેવ, પ્રત્યેક મનુષ્યની દરેક આંખની પલક પર દિવ્ય દેવદ્ધિ, દિવ્ય દેવઘુતિ, દિવ્ય દેવાનુભાવ અને ૩૨ પ્રકારની દિવ્ય નાટયવિધિને (નાટય કલાને) मतावान समय छ, “णो चेव णं तस्स पुरिसस्स किंचि वि आबाहं वा वाबाहं वा उप्पाएइ, छविच्छेयं वा करेइ" ५२न्तु तेना द्वारा ते पुरुषने થડી પીડા કે અધિક પીડા પણ પહોંચતી નથી, અને તેના શરીરનું છેદન ५५ यतु नथी. “एमुहुमं च णं उवदंसेज्जा” मा प्रा२नी सूक्ष्मताना ३५मां नोटया मतावे छे. “से तेणदेणं जाव अव्वाबाहा देवा अव्वाबाहा देवा" હે ગૌતમ ! તે કારણે મેં એવું કહ્યું છે કે “અવ્યાબાધ દેવ” આ પદ કેઈને પણ પીડા નહીં પહોંચાડનારા અવ્યાબાધ નું વાચક છે. લોકાન્તિક દેવેમાં આ અવ્યાબાધ દેને સમાવેશ થાય છે, એમ સમજવું કહ્યું પણ છે કે શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy