SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे च यावन् जनपदे मानुष्य केषु च कामभोगेषु मूच्छितो गृदः, गर्हितः, अध्युपपत्रः अनादिकम् अाग्रं दीर्घावानं चातुरन्तसंसारकान्तारम् अनुप टिष्यति, तत् नो खलु मम श्रेयः अमोतिकुमारं राज्ये स्थापयित्वा श्रमणस्य भगवतो महावीरस्य यावत् प्रत्रजितुम् , श्रेया खडु मम निजकं भागिनेयं केशिनं कुमारं राज्ये स्थापयित्वा श्रमणस्य भगवतो यावत् पत्र जितुम् , एवं संप्रेक्ष्यते, एवं संप्रेक्ष्य यत्रैव वीतिभर्य नगरं तत्रैव उपागच्छति, उपागत्य वीतिभयं नगरं मध्यमध्येन यत्रैव स्वक गृहं, यत्रै बाह्या उप स्थानशाला तत्रैव आच्छति, उपगत्य आभिषेक्यं हस्तिन स्थापयति. स्थापयित्वा आभिषेक्याद् हस्तिनः प्रत्यवरोहति, प्रत्यवरुा यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरे पौरस्त्याभिमुखो निषीदति, निषध कौटुम्पिकपुरुषान् शब्दयति, शब्दयिता एवमवादीत-क्षिप्रमेव भो देवानुप्रियाः ! वीतिमयं नगरं साभ्यन्तरवाद्यं यावत् प्रत्यर्पयन्ति । ततः खलु स उदायनो राजा द्वितीयमपि कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत्क्षिप्रमेव मोदेवानुप्रियाः ! केशिनः कुमारस्य महाथ महार्घ महापपिरूपकम् एवं राज्याभिषेको यथाशिवभद्रस्य कुमारस्प तथैव भणितव्यो यावत् परमायुष्कं पालय इष्ट जनसंपरिसृतः सिन्धुसौवीरप्रमुखानां षोडशानां जनपदाना वीतिभयप्रमु. खानां त्रयाणां त्रिषष्टेनेगराकरशतानां, महासेनममुखानां दशानां राज्ञां बद्धमुकुटानां वितीर्णच्छत्रचामरवाळव्यजनानाम् अन्येषां च बहूनां राजेश्वर यावत् कुर्वन् पालयन् विहर इति कृत्वा जय जय शब्दं प्रयुञ्जते । ततः खलु स केशीकुमारो राजा जातो महा० यावत् विहरति । ततः खलु स उदायनो राजा केशिनं राजा नम् आपृच्छति, ततः खलु स केशी राजा कौटुम्विकपुरुषान् शब्दयति, एवं यथा जमाले स्तथैव साभ्यन्तबाह्यं तथैव यावत् निष्क्रमणाभिषेकम् उपस्थाप यन्ति। ततः खलु स केशीराजा अनेकगणनायक यावत् संपरिवृतः उदायनं राजानम् सिंहासनवरे पौरस्त्याभिमुखं निपादयति, निषाद्य अष्टशतेन सौवर्णिकानाम् , एवं यथा जमालेयावत् एवम् आदीत्-भण स्वामिन् ! किंदमः ? किं प्रयच्छामः, केन वा तवार्थः ? ततः खलु स उदायनो राजा केशिनं राजानम् एवम् अवादीतइच्छामि खलु देवानुप्रियाः ? कुत्रिकापणात् , एवं यथा जमालेः, नवरं पना वती अअकेशान् पतीच्छति, प्रियविप्रयोगदुःसहा । ततः खलु स केशीराजा द्वितीयमपि उत्तरापक्रमणं सिंहासनं रच पति, रचयित्वा उदायनं राजानं श्वेतपीतः कलशैः शेषं यथा जमालेः यावत् सत्रिषण्णस्तयैव अम्बाधात्री नवरं पद्मावती हंसलक्षणं पटशाटकं गृहीत्वा शेषं तदेव यावत् शिविकातः प्रत्यवरोहति, प्रत्यवरूह्य यत्रैव श्रमणो भगवान् महावीररतत्रैवोपागच्छति, उागत्य श्रमणं भगवन्तं महा શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy