SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ०७ सू० ५ लवसप्तमदेवनिरूपणम् ३४९ स्तान् लवान् लुनीयात् छिन्यात, तत्र खलु सप्तलबलवने यावान् कालो लगति इति वाक्यशेषः 'जइ णं गोयमा! तेसिं देवाणं एवतियं कालं आउए पउप्पत्ते तोणं ते देवा तेणं चेव भवगाहणेणं सिझंता जाव अंतं करेंता' हे गौतम ! यदा खलु तेषां देवानां द्रव्यदेवत्वे श्रमणावस्थाया मित्यर्थः एतावन्तं कालम् आयुष्यं प्रभूतम् अधिकं भवेत् तदा खल्लु ते देवाः यस्य भवग्रहणस्य सम्बन्धि आयुःसंपूर्ण तेनैव भवग्रहणेन मनुष्य भवग्रहणेनेत्यर्थः सिध्यन्ति यावत्-चुध्यन्ते, मुच्यन्ते, परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति, प्रकृतार्थमुपसंहरन्नाह-‘से तेणद्वेणं जाव लवसत्तमा देवा लवसत्तमा देवा' हे गौतम ! तत्-अथ, तेनार्थेन यावत्एवमुच्यते-लवसप्तमा देवाः लवसप्तमा देवाः इत्येवं व्यपदिश्यन्ते ।।०५॥ काट लेता है-सो इन सात मुट्ठीप्रमाण धान्यादिकों के काटने में जितना समय लगता है उतने समय प्रमाण आयुष 'जह णं गोयमा! तेसिं देवाणं एवतियं कालं आउए पउपपत्ते तो णं ते देवा तेणं चेव भवरगहणेणं सिझंता जाव अंत करेंता' हे गौतम ! यदि इन द्रव्य देवों का-श्रमणावस्थापन इन जीवों का-गृहीत आयुष से अधिक हो जाता तो ये द्रव्य देव उसी मनुष्यभवग्रहण से सिद्ध हो जाते यावत् बुद्ध हो जाते, मुक्त हो जाते, परिनिर्वात हो जाते और समस्त दुःखों का अन्त कर देते। 'से तेणटेणं जाव लवसत्तामा देवा लवसत्तमा देवा' इसी कारण हे गौतम ! मैंने ऐसा कहा है कि लवसप्तमदेव पद के वाच्य लवसप्तमदेव होते हैं। लव शब्द से यहां पर शाल्यादिनाल की मुहिर्श ग्रहणं की गई हैं। ધાન્યાદિકેને સાત મુઠ્ઠી ભરીને કાપી લે છે. આ સાત મુદ્રીપ્રમાણ ધાન્યાદિકની. १५० ४२वामा २८से समय ताणे छे, मेटसा समय प्रमाण, "जइ णं गोयमा ! तेसिं देवाणं एवतियं कालं आउए पउपपत्ते तो गं ते देवा तेणं चेव भवगहणेणं सिझंता जाव अंतंकरेता” ते द्र०यवानु-१९१२था५३ ते वानु-डित આયુષ્ય કરતાં અધિક આયુષ્ય થઈ જાત, તે તે દ્રવ્યદેવે એજ મનુષ્યભવમાંથી જ સિદ્ધ, બુદ્ધ, મુકત, પરિનિર્વાત અને સમસ્ત દુઃખને અન્ય કરનારા થઈ ગયા હોત સાત લવપ્રમાણ આયુષ્ય ઓછું હોવાને કારણે જ તેમને અનુત્તરૌપપાતિક વિમાનમાં ઉત્પન્ન થવું પડયું છે. માટે અનુત્તરી५पाति: विमानना हैवाने 'समवे।' ४ छ. “से तेणट्रेणं जाव लवसत्तमा देवा लवसत्तमा देवा" गौतम ! २२ में से सतम' ॥ ५हना पाय्य “सतम!" होय छे. "a" પદ દ્વારા અહીં શાલી આદિ નાળની સુદી એ ગ્રહણ કરવામાં આવી છે. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy