SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे लवसप्तमदेववक्तव्यता। मूलम्-अस्थिणं भंते ! लवस मा देवा लवसत्तमा देवा ? हंता, अस्थि, से केणटेणं भंते ! एवं वुच्चइ-लवसत्तमा देवा ? लवसत्तमा देवा? गोयमा ! से जहा नामए-केइ पुरिसे तरुणे जाव निउणसिप्पोवगए सालीण वा, वीहीण वा, गोधूमाण वा, जवाण वा, जवजवाण वा पक्काणं परियाताणं हरियाणं हरियकंडाणं तिखेणंणव पजणए णं असिअएणं पडिसाहरिया, पडिसाहरिया, पडिसंखिया पडिसंखिया जाव इणामेव त्तिकटु सत्त लवए लुएन्जा जाति णं गोयमा ! तेसिं देवाणं एवतियं कालं आउए पडुप्पत्ते तो णं ते देवा तेणं चेव भवग्गहणेणं सिझंता जाव अंतं करेंता, से तेणटेणं जाव लवसत्तमा देवा लवसत्तमा देवा ॥सू० ५॥ ___ छाया-अस्ति खलु भदन्त लवसप्तमा देवाः, लवसप्तमा देवाः ? हन्त, अस्ति, तत् केनार्थेन भदन्त ! एवमुच्यते-लवसप्तमादे वा:, लवसप्तमा देवा इति ? गौतम ! तत् यथानाम-कश्चित् पुरुषस्तरुणो यावत् निपुणशिल्पोपगतः शालीनां वा, वीहीणां वा, गोधूमानां वा, यवानां वा, यवयवानां वा पक्वानां पर्यवगतानां हरितानां हरितकाण्डानां तीक्ष्णेन नवपायनेन असिपत्रेण प्रतिसंहत्य, प्रतिसंहृत्य, प्रतिसंक्षिप्य प्रतिसंक्षिप्य यावत् इदानीमेव इदानीमेव इति कृत्वा सप्तलवान् लुनीयात् , यदि खलु गौतम ! तेषां देवानाम् एतावन्तं कालम् आयुष्यंपभूतम् तदा खलु ते देवास्तेनैव भवग्रहणेन सिध्येयुः यावत् अन्तं कुर्युः, तत् तेनार्थेन यावत्-लवसप्तमा देवा लवसप्तमादेवा इति ॥ सू० ५॥ टीका-पूर्व भक्तप्रत्याख्यानकर्तुरनगारस्य वक्तव्यतायाः प्ररूपितत्वेन तस्य तु कस्यचित् अनुत्तरौपपातिकसुरेषु उत्पादवक्तव्यतां प्ररूपयितुमाह-' अस्थि णं लवसप्तमदेववक्तव्यता'अस्थि णं भंते ! लवसत्तमा देवा लवसत्तमा देवा' इत्यादि । टीकार्थ--इससे पहिले भक्तप्रत्याख्यान कर्ता अनगार की वक्त -ससप्तभव पतव्यता“ अत्थि णं भंते ! लवसत्तमा देवा, लवसत्तमा देवा" त्याहिટીકાથે-આની પહેલાના સૂત્રમાં ભકતપ્રત્યાખ્યાન (સંથારો) કરનારા શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy