SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ०७ सू०४ भक्तप्रत्याख्यातानगारनिरूपणम् ३४५ पन्नः सन् आहारको भवति, अथ खलु-आहारानन्तरम् विश्रसया-स्वभावतः, कालं मारणान्तिकसमुद्धातं करोति, ततः पश्चात् मारणान्तिकसमुद्घातानन्तरम् ततो निवृत्तो भूत्वा अमूञ्छितो यावत्-अगृद्ध: अग्रथिता, अनध्युपपना सन् आहारको भवति । प्रकृतार्थमुपसंहरनाह-' से तेणटेणं गोयमा ! जाव आहार माहारेइ ' हे गौतम ! तत्-अथ तेनार्थेन तस्यापि अनगारस्य भक्तप्रत्याख्यातुः तथाभूतभावस्य सद्भावेन यावद् एवमुचाते भक्तपत्याख्यायकः खलु अनगार: प्रथमं मूच्छितो ग्रथितः गृद्धः, अभ्युपपन्नः आहारमाहरति, अथ खलु विश्रसया कालं करोति, ततः पश्चात् अभूच्छितः अमृद्रः अग्रथितः अनध्युपपन्नः सन् आहारमाहरतीति ।। मू०४॥ -गृद्ध, ग्रथित, अध्युपपन्न होकर आहार को अपने उपयोग में लाता है, इसके बाद वह स्वभावतः मारणान्तिक समुद्घात करता है-मारणान्तिक समुद्घात के अनन्तर उससे निवृत्त होकर अमूच्छित यावत्-अगृद्ध, अग्रथित और अनध्युपपन्न हुआ वह आहार को अपने उपयोग में लाता है। 'से तेणटेणं गोयमा ! जाव आहारमाहारेह' इसी कारण हे गौतम ! मैंने ऐसा कहा है कि भक्तप्रत्याख्यायक अनगार प्रथम भूच्छित, ग्रथित, गृद्ध एवं अध्युपपन्न होकर आहार को अपने उपयोग में लाता है, बाद में मारणान्तिक समुद्घात करता है। मारणान्तिक समुद्घात के अनन्तर वह अमूञ्छित, अगृद्ध, अग्रथित एवं अनध्युपपन्न हुआ आहार को अपने उपयोग में लाता है। क्योंकि उस भक्तप्रत्याख्याता के ऐसे ही भाव का सद्भाव होता है । मू० ४ ॥ અશ્રુ૫૫ન્નક અત્યંત આસક્ત થઈને આહારને ઉપયોગ કરે છે, ત્યાર બાદ તે સ્વભાવતઃ મારણતિક સમુદ્દઘાત કરે છે, મારણાનિક સમુદ્દઘાત કર્યા બાદ તેમાંથી નિવૃત્ત થઈને અમૂચ્છિત, અમૃદ્ધ, અગ્રથિત અને અનપ્પપપન્ન થયેલે તે આહારને પોતાના ઉપયોગમાં લે છે. " से तेणट्रेण गोयमा ! जाव आहारमाहारे इ " है गौतम! ते २0 में से કહ્યું છે કે ભક્ત પ્રત્યાખ્યાયક અણગાર પ્રથમ મૂર્ણિત, ગ્રથિત, ગૃદ્ધ અને અધ્યપપન્ન થઈને આહારને પિતાના ઉપયોગમાં લે છે, ત્યાર બાદ મારણન્તિક સમુદ્રઘાત કરે છે, મારણાન્તિક સમુદ્રઘાતથી નિવૃત્ત થઈને અમૂચ્છિત, અમૃદ્ધ, અગ્રથિત અને અનયુપપન્ન થયેલો તે અણગાર આહારને પિતાના ઉપયોગમાં લે છે. કારણ કે તે ભકત પ્રત્યાખ્યાતામાં એવા જ ભાવને સદૂભાવ હોય છે. સૂત્રકા भ० ४४ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy