SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ " भगवतीस्वे आहारमाहरति, अथ खलु विश्रसया कालं मारणान्तिकसमुद्घातं कृत्वा ततः पश्चात् अमूर्छितः अमृद्धः अग्रथितः अनध्युपपन्नः आहारमाहरति; गौतमस्तत्र कारणं पृच्छति - ' से केणद्वेगं भंते ! एवं वुच्चइ भत्तपच्चक्खायए णं तं चैव ?' हे भदन्त ! तत्-अथ केनार्थेन - कथं तावत् एवमुच्यते - भक्तप्रत्याख्यायकः खलु तदेव - पूर्वोक्तः अनगारो यावत् - अनध्युपपन्नः आहारम् आहरतीति ? भगवानाह - गोयमा ! भत्तपच्चक्वायरणं अगगारे मुच्छिए जाव अज्झोववन्ने आहारए भवइ, अणं वीससाए कालं करेइ, तओपच्छा अमुच्छिए जाव आहारे भवइ' हे गौतम! भक्तपत्याख्यायकः खलु अनगारः प्रथमं मूच्छितो यावत्-गृद्धः, ग्रथितः अध्युपगृद्ध, ग्रथित एवं अध्युपपन्न होकर आहार को अपने उपयोग में लाता है इसके अनन्तर मारणान्तिक समुद्घात करके बाद में वह अमूच्छित, अगृद्ध, अग्रथित एवं अनध्युपपन्न होकर आहार को अपने उपयोग में लाता है । अब गौतम इस विषय में कारण पूछने के अभिप्राय से प्रभु से ऐसा कहते हैं-' से केणणं भंते ! एवं बुच्चइ, भत्तपच्चक्खायए णं तं चैव ' भदन्त ! ऐसा आप किस कारण से कहते हैं भक्तप्रत्याख्यायक अनगार पूर्वोक्त रूप से यावत् अनभ्युपपन्न होकर आहार ग्रहण करता है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! हे गौतम ! 'भत्तपच्चक्खायए णं अणगारे मुच्छिए जाव अज्झोववन्ने आहारए भवइ, अहेणं वीससाए कालं करेइ, तओ पच्छा अमुच्छिए जाव आहारे भवई' भक्तप्रत्याख्यायक अनगार पहिले मूच्छित यावत् ३४४ પૂકિત રૂપે પહેલાં મૂચ્છિત, ગૃદ્ધ, ગ્રંથિત અને અગ્રુપપન્ન થઈને આહારને પેાતાના ઉપયાગમાં લે છે, ત્યાર આદ મારણાન્તિક સમુદ્ધાત કરીને, ત્યાર બાદ તે અસૂચ્છિત, અમૃદ્ધ, અગ્રથિત અને અનધ્યુપપન્ન થઈને આહારને પેાતાના ઉપચૈાગમાં લે છે. તેનુ કારણ જાણુવા માટે ગૌતમ સ્વામી એવા પ્રશ્ન પૂછે છે કે “ સે केणटुणं भंवे ! एवं वुच्चइ, भत्तपच्चक्खायए णं तंचेव १” हे भगवन् ! आप શા કારણે એવુડ કહા છે કે ભકતપ્રત્યાખ્યાયક અણુગાર પૂર્ણાંકત રૂપે યાવત્ અનયુપપન્નક થઈને આહાર ગ્રહણું કરે છે? भडावीर अलुना उत्तर- " गोयमा ! " हे गौतम ! " भत्तपच्चक्खायए णं अणगारे मुच्छिए जाव अज्झोववन्ने आहारए भवइ, अहेणं वीसखाए कालं करेइ, तओ पच्छा अमुच्छिए जाव अहारए भवइ " महतप्रत्याभ्याय भागुगार પહેલાં મૂચ્છિત, મૂર્છાભાવવાળા ગૃદ્ધ, લેાલુપ પ્રથિત આસક્ત અને શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy