SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ०७ सू० २ तुल्यताविज्ञतानिरूपणम् ३११ इतः-प्रत्यक्षादस्माद् मनुष्यभवात् च्युतौ द्वावपि आवाम् तुल्यौ-सदृशौ-समान जीवद्रव्यो, एकार्थों-एकमयोजनौ- अनन्तसुखप्रयोजनवन्तौ, एकस्थौ वा-सिद्धिक्षेत्रस्थिती, अविशेषम्-निर्विशेषं यथास्यात्तथा, अनानाखौ-अभिन्नौ-भेदरहितो तुल्यज्ञानदर्शनादिपर्यायौ भविष्याव इति ॥ सू० १॥ तुल्यताविज्ञतावक्तव्यता। मूलम्-'जहा णं भंते ! वयं एयमढे जाणामो पासामो, तहा णं अणुत्तरोववाइया वि देवा एयम जाणंति, पासंति ? हंता, गोयमा! जहा णं वयं एयमढे जाणामो पासामो तहा अणुत्तरोववाइयावि देवा एयमझ जाणंति, पासंति, से केणट्रेणं जाव पासंति ? गोयमा! अणुत्तरोववाइयाणं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, से तेणटेणं गोयमा ! एवं वुच्चइ-जाव पासंति ॥सू०२॥ ___ छाया-यथा खलु भदन्त ! वयम् एतमर्थम् जानीमः, पश्यामः, तथा खलु अनुत्तरौपपातिका अपि देवा एतमर्थं जानन्ति, पश्यन्ति ? हन्त, गौतम ! यया खलु वयम् एतमर्थ जानीमः, पश्यामः, तथा अनुत्तरौपपापिका अपि देवा एत मर्थ जानन्ति पश्यन्ति, तत् केनार्थेन यावत्-पश्यन्ति ? गौतम ! अनुत्तरौपपातिकाः खलु अनन्ताः मनोद्रव्यवर्गणाः लब्धाः प्राप्ताः अभिसमन्वागताः भवन्ति, तत्तेनार्थन गौतम ! एवमुच्यते यावत् पश्यन्ति ॥ मू०२ ॥ मनुष्यभव से छूटनेके अनन्तर हम तुम दोनों समान जीव द्रव्यरूप होकर अनन्त सुखप्रयोजनवाले अथवा सिद्धि क्षेत्र में रहनेवाले सम्पूर्णरूप से हो जावेंगे वहां हमारे तुम्हारे दर्शन, ज्ञान भेद रहित होकर तुल्यरूप में हो जावेगे ॥ सू० १॥ स्सामो” भ२१ मा शरीना विनाशपूर्व ४ मा प्रत्यक्ष मनुष्य सभा ચુત થયેલા આપણે બને સમાન જીવદ્રવ્ય રૂપ બનીને અનંત સુખમય જનવાળા અથવા સિદ્ધિક્ષેત્રમાં રહેનારા સંપૂર્ણ રૂપે બની જશું ત્યાં અમારું અને તમારૂં દર્શન, જ્ઞાન ભેદરહિત બની જવાથી તુલ્ય રૂપમાં આવી જશે. સૂ૦૧૫ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy