SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० ७ सू० १ तुल्यताविशेषनिरूपणम् ३०९ " -- हे गौतम ! चिरसंस्तुतोऽसि - चिरात् अतीतात् बहोः कालात् संस्तुतः - स्नेहात् प्रशंसितश्विरसंस्तुतः असि भवसि त्वम् मम मयावा, 'चिरपरिचिओऽसि मे गोयमा !' हे गौतम । चिरात् - अतीत बहुकालात परिचितः पौनःपुन्येन अत्रकोकनतो विशिष्टपरिचितः, असि भवसि त्वम् मम मया वा, 'चिरजुसिओऽसि मे गोयमा !' हे गौतम । चिरात्-बहोः कालात् जुषितः - सेवितः प्रीतिविषयी कृतो वा चिरजुषितः, असि भवसि मम मया वा, 'चिराणुओऽसि मे गोयमा ।' हे गौतम । चिरानुगतोऽसि - चिरात् - बहोः कालात् अनुगतः ममानुगमनकारि वात् चिरानुगतोसि त्वं मम मया वा 'चिराणुवतीसि मे गोयमा ! ' हे गौतम! चिरानुवर्ती - चिरात्-प्रतीताद बहोः कालात् अनुवर्ती - अनुवर्तनशीलः चिरानुवर्ती, असि भवसि त्वं मम इति भावः । तयोश्वरसंश्लिष्टत्वादिकस्य स्थानं प्रदर्शयितुमाह- 'अणंतरं देवलोए, अनंतरं माणुस्सए भवे' अनन्तरम् - स्नेह से संबद्ध हुए हो, चिरसंधुओऽसि मे गोयमा' हे गौतम! तुम बहुत काल से मेरे प्रशंसित हो, अर्थात् तुमने मेरी प्रशंसा की है। 'चिरपरिचिओऽसि मे गोयमा ' हे गौतम! मेरे साथ तुम्हारा बारंबार के अवलोकन से बहुत पुराना परिचय चला आ रहा है । 'चिरजुसिओसि' हे गौतम! तुम बहुत समय पहिले से मेरी प्रीति के विषय बने हुए हो । 'चिराणुगओमे गोयमा' हे गौतम! तुम बहुत समय से मेरा अनुगमन करते चले आ रहे हो, 'चिराणुवत्तीसि मे गोयमा' हे गौतम! तुम बहुत समय से मेरा अनुवर्तन करने के स्वभाववाले बने हुए हो। हमारा यह चिरसंश्लिष्टत्वादिरूप सम्बन्ध कहां पर हुआ ચિરકાળથી તમે મારી સાથે સ્નેહુથી સખદ્ધ થયા છે, चिरसंधुओ Sa मे गोमा ! " हे गौतम! तमे धथा अजथी भारा द्वारा स्नेड्थी प्रशसित थथा छ । चिरपरिचिओऽसि मे गोयमा ! " हे गौतम! भारी साथै तभाश वार ंवार अवसेोऽनथी धन पुरा। परियय यायो आवे छे. “चिरजुसि ओऽसि " हे गौतम! तमे धा સમય પહેલાંથી મારી પ્રીતિનું પાત્ર मरेला छो. " चिराग ओऽसि मे गोयमा ! " हे गौतम! तमे धा समयथी भाई अनुगमन उरी रह्या छे। “चिराणुवत्सीसि मेगोयमा” हे गौतम! તમે ઘણા સમયથી મારૂં. અનુવર્તન કરવાના સ્વભાવ ધરાવતા આવ્યા છે. અમારા અને તમારા ચિરસ શ્લિષ્ટત્વ આદિ રૂપ સબંધ કયાં અધાયા છે, તે વાતને પ્રગટ કરવા માટે મહાવીર પ્રભુ ગૌતમ સ્વામીને કહે છે કે શ્રી ભગવતી સૂત્ર : ૧૧ 66
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy