SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३०८ भगवतीसूत्रे टीका-'रयगिहे जाव-परिसा पडिगया' राजगृहे यावत् नगरे स्वामी समवसृतः परिपन्नगरान्निःमृता धर्मकथां श्रुत्वा पर्षत प्रतिगता। ततो भगवान् महावीरो गौतमाय तस्य स्वस्य च भाविनी तुल्यता प्रदर्शयन्नाह-'गोयमित्ति ! समणे भगवं महावीरे भगवं गोयमं आमंतिता, एवं क्यासी' हे गौतम ! इति शब्देन श्रमणो भगवान महावीरो कठिनकठिनतरकठिन तभाभिग्रहधारिणं भगवन्तं गौतमस्वामिनं आमच्य-सम्बोध्य, एवं- वक्ष्यमाणप्रकारेण आदीत्-'चिरसंसिट्ठोऽसि मे गोयमा!' हे गौतम ! चिरसंश्लिष्टोऽसि चिरं बहुकालं यावत् चिरअतीते प्रभूते काले वा संश्लिष्टः-स्नेहासंबद्धचिरसंश्लिष्टः, असि-भवसि त्वम् मम मया वा, 'चिरसंथुओऽसि मे गोयमा!' तुल्यतावक्तव्यता'रायगिहे जाव' इत्यादि । 'रायगिहे जाव परिसा पडिगया' राजगृह नगर में महावीर स्वामी पधारे। नगर से परिषदा निकली धर्मकथा को सुनकरके वहां से परि षद् पीछे गई । इसके बाद केवलज्ञान अप्राप्ति से खिन्न हुए गौतम को आश्वासित करने के लिये भगवान् महावीर उनकी और अपनी होनेवाली तुल्यता को प्रदर्शित करते हुए कहते हैं-'गोयमित्ति ! समणं भगवं गोयमं आमंतित्ता एवं वयासी' हे गौतम ! इस प्रकार विविध और कठिन से कठिन अभिग्रह धारी उन भगवान् गौतम को श्रमण भगवान् महावीरने संबोधित करके कहा 'चिरसंसिहोसि मे गोयमा!' हे गौतम ! तुम मेरे साथ चिरकाल से स्नेह से संबद्ध चले आ रहे हो, अथवा-तुम चिरकाल से मेरे साथ -तुल्यता १तव्यता"रायगिहे जाव" त्याह " रायगिहे जाव परिसा पडिगया" २४ नगरमा महावीर प्रभु પધાર્યા નગરમાંથી લેકે સમુદાય ધર્મકથા સાંભળવાને ઉપડયે ધર્મકથા શ્રવણ કરીને ત્યાંથી પરિષદ પાછી ફરી ત્યાર બાદ કેવળજ્ઞાનની અપ્રાપ્તિથી ખિન્ન થયેલા ગૌતમ સ્વામીને મહાવીર પ્રભુ આ પ્રમાણે આશ્વાસન આપે છે(આ આશ્વાસનાનાં વચને દ્વારા મહાવીર પ્રભુ ગૌતમ સ્વામી ને એવું સમજાવે છે કે પિતે તથા ગૌતમ નિર્વાણ પામીને એક સરખા બનવાના છે.) “गोयमित्ति ! समणं भगवं गोयमं आमंतित्ता एवं वयासी " ५i Tai. વાન ગૌતમને, “હે ગૌતમ,” એવું સંબોધન વિવિધ અને કઠણમાં કઠણ અભિગ્રહ ધારી ભગવાન ગૌતમ સ્વામીને શ્રમણ ભગવાન્ મહાવીરે કર્યું त्या२ माह तभरे मा प्रमाणे यु:-" चिर संसिट्रो मे गोयमा!" ગૌતમ! તમે મારી સાથે ચિરકાળથી સ્નેહથી સંબદ્ધ રહેલા છે અથવા શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy