SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ प्रमैन्द्रिका टीका श० १४ उ० ७ सू० १ तुल्यताविशेषनिरूपणम् ३०७ ? अनासक्तो भूत्वा आहारं कुर्यात् । इत्यादि वक्तव्यता प्ररूपणम्, केन हेतुना एत्रमुच्यते ? इत्यादि प्रश्नोत्तरम्, लवसप्तमदेव वक्तव्यता प्ररूपणम्, अनुत्तरौपपातिक देववक्तव्यता निरूपणम् । कियति कर्मणि अवशिष्टे सति अनुसर देवतया उत्पन्नो भवति । इत्यादि प्रश्नोत्तरमरूपणम् ॥ तुल्यतावक्तव्यता । मूलम् - " रायगिहे जाव - परिसा पडिगया, गोयमित्ति ! समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी - चिरसंसिट्ठोऽसि मे गोयमा ! चिरसंधुओऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा । चिरजुसिओऽसि मे गोयमा ! चिराणुगओऽसि मे गोयमा ! चिराणुवत्तीसि मे गोयमा ! अनंतरं देवलोए, अणंतरं माणुस भवे, किं परं, मरणा कायस्त भेदा, इओ चुता दो वि तुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो' ॥ सू० १॥ छाया - राजगृहे यावत्-पर्षत् प्रतिगता, गौतम । इति श्रमणो भगवान् महावीरो भगवन्तं गौतमम् आमन्त्र्य एवम् अवादीत् - चिरसंश्लिष्टोऽसि मम गौतम ! चिरसंस्तुतोऽसि मम गौतम । चिरपरिचितोऽसि मम गौतम ! चिरजुष्टोऽसि मम गौतम । चिरानुगतोऽसि मम गौतम । चिरानुवृत्तिरसि मम गौतम ! अनन्तरं देवलोके, अनन्तरं मानुष्ये भवे, किं परतो मरणात्, कायस्य भेदात् इतयुतौ द्वावपि तुल्यौ, एकार्थी, अविशेषम् अनानात्वौ भविष्यावः ।। सू० १ ॥ " समुद्धात करके अनासक्त बनकर वह आहार कर सकता है ? इत्यादि वक्तव्यता की प्ररूपणा । आप ऐसा किस कारण से कहते हैं ? इत्यादि प्रश्नोत्तर | लव सप्तमदेववक्तव्यता की प्ररूपणा । अनुत्तरौपपातिक देवamount निरूपण कितने कर्म अवशिष्ट रहने पर जीव अनुसर देवरूप से उत्पन्न होता है ? इत्यादि प्रश्नोत्तर प्ररूपण કરી શકે છે? ઈત્યાદિ પ્રશ્નેત્તાની પ્રરૂપ્ચા આપ શા કારણે એવું કહે છે ? ઇત્યાદિ પ્રશ્નાત્તર લવસપ્તમ દેવવક્તવ્યતાની પ્રરૂપણા, અનુત્તરૌપપાતિક દેવવકતવ્યતાનું નિરૂપણું, કેટલાં ક્રમ બાકી રહેવાથી જીવ અનુત્તર દૈવ રૂપે ઉત્પન્ન થાય છે ? ઇત્યાદિ પ્રનેાત્તરાનું પ્રતિપાદન, શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy