SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २९८ - - भगवतीसूत्रे नम्, यावद् तस्य खलु देवशयनीयस्य अयमेतद्रूपो वर्णकव्यासः-वर्णकविस्तरः प्रज्ञप्तः-तद्यथा-नानामणिमयाः प्रतिपादाः सौवर्णिकाः पादाः-नानामणिमयानि पादशीर्षकाणि' इत्यादिरीत्या प्रतिरूपपर्यन्तं वक्तव्यम्, 'तत्थ णं से सक्के देविंदे देवराया अहिं अगमहिसीहि सपरिवाराहि दोहि य अणीएहिं नट्टाणीएण य गंधवाणीएण य सद्धिं महयाहयनट्ट जाव दिव्याई भोगभोगाई भुंज. माणे विहरइ' तत्र खलु नेमिप्रतिरूपकस्थानमध्यगतप्रासादावतंस के मणिपीठि कायाः उपरि देवशयनीये, स शक्रो देवेन्द्रो देवराजः अष्टमिः अग्रमहिषीभिः सपरिवाराभिः, द्वाभ्यां च अनीकाभ्यां -सैन्याभ्यां-नाटयानीकेन च गन्धर्वानीकेन च, तत्र नाटयं नृत्यं तत्कारकमनीकं-जनसमुदायो नाटयानीकम् तेन, एवं गन्धनिीकम्-गन्धर्वाणां-गीतकानामनीकं-जनसमुदायो गन्धर्वानीकम् तेन च सार्द्धम् -सह महतासमारोहेण, आहतनारथयावद् गीतवादिततन्त्रीतलतालत्रुटिकघनमूनोय-देवशय्या की विकुर्वणा शक्ति द्वारा निष्पत्ति करता है । 'सयणिजवणओ' यहां देवशयघा का वर्णन करना चाहिये । जो इस प्रकार से है-'नानामणिमयाः प्रतिपादाः सौवर्णिकाः पादाः, नानामणिमयानि पादशीर्षकानि' यह वर्णन 'प्रतिरूप' इस पद तक किया गया जानना चाहिये । 'तत्थ णं से सके देविदे देवराया, अट्टहिं अग्गमहिसीहिं सप रिवाराहिं दोहि य अणीएहिं नट्टाणीएणय गंधवाणीएण य सद्धिं महयाहयनजावभोगभोगाइं भुजमाणे विहरइ' उस नेमिप्रतिरूपक स्थान के मध्यगत-प्रासादावतंसक में मणिपीठिका के ऊपर जो देवशयनीय है उस पर वह देवेन्द्र देवराज शक्र परिवारसहित आठ अग्रमहिषियों के साथ तथा नाटयानीक-नृत्यकारकजनसमूह के साथ, एवं गन्धः ानीक-गायक-गायकजन समूह के साथ इन दो अनीकों के साथ बडे समारोह से बजाये गये नाटय के, गीत के बाजों की तथा तन्त्री, ताल, " सयणिज्ज वण्णओ" मी त देवशय्यानुं वन ४२वु नये ते पन नाये प्रभार छ-" नानामणिमयाः प्रतिपादाः, सौवर्णिकाः पादाः, नानामणि. मयानि पारशीर्षकानि" मा १ न "प्रतिरूप" मा ५६ पयत प्रहार १२७ नये. " तत्थ णं से सक्के देविंद देवराया, अर्हि अग्गमहिसोहि सपरिवाराहि दोहि य अणीएहि नट्टाणीएण य गंधव्वाणीएण य सद्धिं महया हय नजावभोगभोगाइं भुंजमाणे विहरइ” त नमिप्रति३५४ (२४॥२1) સ્થાનની મધ્યમાં આવેલા ઉત્તમ પ્રાસાદમાં મણિપીઠિકાની ઉપર જે દેવશમ્યા છે, તેના પર દેવેન્દ્ર, દેવરાય શકે પરિવાર સહિત આઠ અઠ્ઠમહિષી साथ, नाटयानी (नृत्यानी समूड) मने अधीनी (आयना सभड) રૂપ બે અનીક સાથે, ઘણા જ ભવ્ય સમારંભમાં, નાટકના, ગીતના શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy