SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१४ उ०६ सू० ३ वैमानिकदेवकामभोगनिरूपणम् २९७ तस्य प्रासादावतंसकस्य अन्तः--आभ्यन्तरे बहुसमरमणीयोऽत्यन्तसमः रम्यश्च, भूमिभागो भवति, यावत्-तद् भूमिभागस्तावद्वक्तव्यो यावद् मणीनां स्पर्शवर्णको भवति, स च प्रतिपादित एव, 'मणिपे ढिया अजोयणिया जहा वेमाणियाणं तस्य पासादावतंसकस्यान्तः एका मणिपीठिका-मणिभयवेदिका, अष्टयोननिका-अष्टो. योजनानि आयामविष्कभाभ्यां च, परिक्षेपेण परिधिनातु चत्वारियोजनानि भवति, सा च मणिपीठिका यथा वैमानिकानां माणिपीठिका भवति तथैव विज्ञेया, न तु वानव्यन्तरादिवत् तस्या अन्यथास्वरूपत्वात् । 'तीसे णं मणिपेढीयाए उरि महं एगं देवसयणिज्ज विउमई तस्याश्च मणिपीठिकाया उपरिभागे, महद्-विशालम्, एकम्-देवशयनीयम्-देवशय्याम्, स शको विकुर्वति-वैक्रियशक्तया निष्पादयति, 'सयणिज्जण्णभो जाव पडिरूवे' तस्य शयनीयस्य-देवशय्यायाः वर्णकः-वर्ण अंो बहुममरमणिज्जे भूमिभागे जाव मणीणं फासो' इस प्रासा. दावतंसक का आभ्यन्तर भाग बिलकुल सम होता है, और रमणीय रहता है । इस पाठ तक करना चाहिये। यह वर्णन हमने ऊपर में प्रकट कर दिया है । 'मणिपेदिया अट्ठजोगणिया जहा वेमाणियाण' इस प्रामादायतमा के भीतर एकमणिमयवेदिका होती है-जो लम्बाई चौड़ाई में आठ योजन की होती है। और इसकी जाडाई (मोटाई) चार योजन की होती है। यह प्रणिपीठिका जैसी वैमानिक देवों की मणिपीठिका होती है। क्योंकि उसका स्वरूप इससे भिन्न कहा गया है। 'तीसे गं मणिपेढियाए उरि महं एगं देवसयणिज्ज विउव्वई' वह उस मणिपीठिका के जारि भाग में विशाल एक देवशयबहुसमरमणिज्जे भूमिभागे जाव मणीण फासो" ते प्रसासन અભ્યન્તર ભાગ બિલકુલ સમતલ અને રમણીય હોય છે. આ અંદરના सानु" यावत् मणीनां स्पर्शः" मा सूत्रा ५यन्तनु वन, पतi शविता वन प्रमाणे ४ सभा “मणिपेढिया अट्ट जोयणिया जहा वेमाणियाणं " ते ४ मा मे मणिमय १६ डाय छ, २ मा પહેબઈમાં આઠ જનની, અને ચાર એજનની પરિધિવાળી હોય છે. આ મણિપીઠિકા વૈમાનિક દેવની મસિપીઠિકા જેવી જ હોય છે-વાન વ્યંતરાદિકે ની મણિપીઠિકા જેવી હતી નથી વાનગૅતરાદિની મણિપીઠિકા કરતાં તે मिनिस्१३५जी डाय छे. " तीसेणं मणिपे ढियाए अरिं महं एगं देवसयणिज्जं विउचइ" त भनि पानी 3५२ हेवेन्द्र श थे विश हेथ्यानी વિદુર્વણુ કરે છે, એટલે કે પિતાની ક્રિયાશક્તિ દ્વારા તેનું નિર્માણ કરે છે. भ० ३८ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy