SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे उच्चत्वेन-उच्छायतया भवति, अथ च सार्द्धद्वे योजनशते विष्कम्भेण-विस्तारेणभवति, अथ च स प्रासादावतंसकः अभ्युद्गत:-अत्यन्तोन्नतः, उच्छ्रित:- उच्छाययुक्तः, वर्णकः-अस्य प्रासादावतंसमस्य वर्णनं यावत् प्रभापुजैाप्तत्वात् उपहसन्निव स. विमाति, इत्यादिरीत्या द्रष्टव्यम् । प्रतिरूपक:-अत्यन्तसुन्दरो दर्शनीयश्च स भवति, 'तस्स णं पासायडिसगस्स उल्लोए पउमलयभत्तिचित्ते जाव पडिरूवे' तस्य खलु उपर्युक्तस्य प्रासावतंसकस्य, उल्लोच:-उपरितलम्, वितानो वा पद्मलताभक्ति चित्र:-पदमानि च-कमलानि, लताश्च-बल्लयः पद्मलतास्तदूपाभिः भक्तिभिःविच्छित्तिभिः, विशेषरचनाच्छटाभिः चित्रो विचित्रो यावत्-प्रासादीयः-प्रसन्नताजनका, दर्शनीयश्च, अभिरूपः अत्यन्तमनोज्ञः, प्रतिरूप:-अत्यन्तसुदरो भवति । अथ तस्यैव प्रासादावतंसकस्य आभ्यन्तरभागं वर्णयितुमाह-'तस्स णं पासायवडे सगस्स शो बहुसमरमणिज्जे भूमिभागे जाव मणीणं फासो' तस्य खलु पूर्वोअन्भुगगयमूसियवण्णओ जाव पडिरूवं' यह मध्यगत प्रासादावतंसक ऊंचाई में ५०० योजन ऊंचा होता है, और विस्तार में २५० योजन का होता है। यह अभ्युद्गत-अत्यन्तउन्नत-उच्छित-उच्छ्राययुक्त होता है। इस प्रासादावतंसक का वर्णन यावत् प्रभापुंजों से यह हँसता हो न मानो इत्यादिरूप से किया गया है । यह अत्यन्त सुन्दर और दर्श नीय होता है। 'तस्स णं पासायवसिगस्त उल्लोए पउमलयभत्ति जाव पडिरूवे इस प्रासादावतंसक का उल्लोच-ऊपर का भाग अथवा चितान-चन्दोवा पद्म और लताओं की विशेष रचना छटाओं से विचित्र रहता है यावत् यह प्रासादीय प्रसन्नता जनक होता है और दर्शनीय होता है, अभिरूप-अत्यन्त मनोज्ञ होता है एवं प्रतिरूप-अत्यन्तसुन्दर होता है । 'तस्ल णं पासायवडेंसगस्स ओ जाव पडिरूवं" ते प्रासानी या ५०० योगननी डायछ भन વિસતાર ૨૫૦ એજન હોય છે. તે ઘણે જ અષુદ્દગત (અતિશય ઉન્નત) હોય છે તે અનુપમ પ્રાસાદનું વર્ણન અન્યત્ર કરવામાં આવેલા વર્ણન અનુસાર “પ્રભા ! જેથી વ્યાપ્ત હેવાને કારણે જાણે હસી રહ્યો ન હોય એ લાગે છે, ” આ સૂત્રપાઠ પર્વત સમજવું તે ઘણો જ સુંદર અને દર્શનીય डाय छे. “ तस्स णं पाशायवडिलगस्त उल्लोए पउमलयभत्तिचित्ते जाव पडिरूवे" તે પ્રાસાદાવાંસકને ઉલેચ (ઉપરને ભાળ, અથવા ચંદરવો) પદ્મ અને લતાઓની વિશેષ રચના છટાએથી ઘણું જ સુંદર લાગે છે, તથા તે પ્રાસાદીય (પ્રસન્નતાજનક) અને દર્શનીય, અભિરૂપ (અત્યંત મને જ્ઞ), અને प्रति३५ (अनुपम सौय युद्धत) डाय छे. “ तस्त ण पासायवडे सगस्स अंतो શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy