SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१४ उ० ६ सू० २ नैरयिकादिजीवनिरूपणम् २८९ नेरइया वीइदाई पि तं चेव जाव आहारेंति ? ' गौतमः पृच्छति-हे भदन्त ! तत् अथ, के नार्थेन एवमुच्यते-नैरयिका वीचिद्रव्याण्यपि तदेव-पूर्वोक्तरीत्यय बीचिद्रव्याण्यपि आहरन्ति, अत्रीचिद्रव्याण्यपि आहरन्तीति ? भगवानाह'गोयमा ! जे णं नेरइया एगपएमूणाई पि दमाई आहारेंति, तेणं नेरइया वीइदव्वाइं आहारेति' हे गौतम ! ये खल नरयिका एकादेशोनान्यपि द्रव्याणि आहरन्ति, ते खलु नैरयिका वीचिद्रव्याणि आहरन्ति, 'जे णं नेरइया पडिपुन्नाई दवाई आहारे ति, तेणं नेरइया अवीचिदम्बाई आहारेति' ये खलु नैरयिकाः सर्वप्रदेशैः प्रतिपूर्णानि द्रव्याणि आहरन्ति ते खलु नैरयिकाः अवीचि द्रव्याणि आहरन्ति । प्रकृतमुपसंहरमाह-'से तेणटेणं गोयमा! एवं वुच्चइ-जाव भंते ! एवं बुच्चह, नेरइया वीइदवाई पितं चेव जाव आहारति हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि नैरयिक वीचिद्रव्यों का भी आहार करते हैं और अवीचिद्रव्यों का भी आहार करते हैं ? इस गौतम के प्रश्न के उत्तर में प्रभु कहते हैं-'गोयमा ! जे णं नेरइया एग पएसूणाई पिदव्वाइं आहारेति ते णं नेरइया वीचिदव्याइं आहारेति' हे गौतम ! जो नैरयिक एकपदेश भी कम द्रव्यों का आहार करते हैं वे नैरयिक वीचिद्रव्यों का आहार करते हैं 'जे णं नेरइयापडिपुन्नाई दवाई आहारेंति, ते णं नेरड्या अवीचिव्वाइं आहारेति' तथा जो नैरयिक सर्वप्रदेशों से परिपूर्ण द्रवों का आहार करते हैं वे नैरयिक अवीचिद्रव्यों का आहार करते हैं । 'से तेण?णं गोयमा! एवं बुच्चइ जाव मडावी२ प्रभुने। उत्त२-" गोयमा ! नेर इया वीइदव्वाइं पि आहारेति, अवीइदव्वाइं पि आहारे ति" गौतम ! ना२। पारिद्रव्योन। माहा२ ५९ કરે છે અને અવીચિદ્રવ્યને આહ ર પણ કરે છે. गौतम ॥भीना प्रश्न-“ से केण?ण भंते ! एवं बुच्चइ, नेरइया वीइदव्वाई पि तंचेव जाव आहारे ति?" भगवन् ! मा५ ॥ ४॥२६ मे ही છે કે નારકે વીચિ દ્રવ્યને પણ આહાર કરે છે અને અવચિદ્રવ્યને પણ આહાર કરે છે? मडावीर प्रसुन लत्त२." गोयमा ! जे णं नेरइया एगपएसूणाई पि दवाई आहारे ति, तेणं नेरइया वीचिव्वाइं आहारे ति " ३ गीतम! २ ना२। मे પ્રદેશ ન્યૂન દ્રવ્યોનો આહાર કરે છે, તેઓ વીચિદ્રવ્યને આહાર કહે છે, “जेणं नेरइया पडिपुन्नाइं दव्वाइं आहारे ति, तेणं नेरइया अवीचिदव्वाई आहारे ति" तथा २ ना२। सब प्रशाथी पनि द्रव्योनी माहा२ ४२ छे, ते ना२। सवाणिद्रव्याने। माहार रे छे. “से तेणट्रेणं गोयमा ! एवं भ० ३७ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy