SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० ५ सु० २ दशस्थाननिरूपणम् २७९ ढाणाई पच्चणुब्मवमाणा विहरन्ति' चतुरिन्द्रियाः वक्ष्यमाणानि नव स्थानानि प्रत्यनुमवन्तो विहरन्ति-तिष्ठन्ति, 'तं जहा-इटाणिट्ठा रूवा, सेसं जहा तेदियाणं' तद्यथा-इष्टानिष्टानि रूपाणि, शेषं यथा त्रीन्द्रियाणां प्रतिपादितं तथैव चतुरिन्द्रियाणामपि प्रतिपत्तव्यम् , तथा च इष्टानिष्टान् गन्धान , इष्टानिष्टान् रसान, इष्टानिष्टान् स्पर्शान् , इष्टानिष्टां गतिम् , इष्टानिष्ट स्थितिम् , इष्टानिष्टं लावण्यम् , इष्टानिष्टे यशःकीर्ती, इष्टानिष्टान् उत्थानकर्मबलवीर्य पुरुषकारपराक्रमान् प्रत्यनुभवन्तश्चतुरिन्द्रिया विहरन्तीति सम्बन्धः । तेषां कर्णरहितत्वेन शब्दानुभवाभावात् अन्यत्पूर्ववदेवोह्यम् । 'पंचिंदियतिरिक्खजोणिया दस ठाणाई पच्चणुभवमाणा विहरन्ति ' पश्चन्द्रियतिर्यग्योनिकाः वक्ष्यमाणानि दश स्थानानि प्रत्यनुभवन्तो विहरन्ति-तिष्ठन्ति, 'तं जहा-इटाणिट्ठा सदा, जाव परक्कमे १।' तद्यथा इष्टानिष्टान् शब्दान् यावत्-इष्टानिष्टानि रूपाणि, इष्टानिष्टान् गन्धान , इष्टानिष्टान् रसान , इष्टानिष्टान् स्पर्शान् , इष्टानिष्टा गतिम् , इष्टानिष्टां स्थितिम् , इष्टानिष्टं लावण्यम् , इष्टानिष्टे यशाकीर्ती, दियानवट्ठाणाई पच्चणुभवमाणा विहरंति' चौइन्द्रिय जीव नौ स्थानोंका अनुभव करते हैं। दशस्थानों में से यहां कर्णइन्द्रिय का विरह होने से शब्द के अनुभव का अभाव रहता है बाकी के स्थानों का अनुभव पहिले कहे हुए अनुसार ही जानना चाहिये । 'पंविदियतिरिक्खजोणिया दस ठाणाई पच्चणुभवमाणा विहरंति' जो पंचेन्द्रियतियश्च हैं वे पूर्वोक्त दश स्थानों का अनुभव करते हैं । तं जहा इट्ठाणिहा सहा जाव परक्कमे' इष्टानिष्ट शब्द, यावत् इष्टानिष्टरूप, इष्टानिष्टगंध, इष्टानिष्ट रस, इष्टानिष्ट स्पर्श, इष्टानिष्ट गति, इष्टानिष्ट स्थिति, इष्टानिष्टलावण्य, इष्टानिष्ट यशाकीर्ति इष्टानिष्ट उत्थानकर्म, __चरिंदिया नवद्वाणाई पच्चणुब्भवमाणा विहरति ” यतुरिन्द्रिय वा નવ સ્થાનને અનુભવ કરે છે. તેમને કણેન્દ્રિય લેતી નથી, તેથી તેઓ શબ્દને અનુભવ કરી શકતા નથી બાકીનાં નવ સ્થાનોનો તેઓ અનુભવ કરે છે. આ ઈટાનિષ્ટ રૂપ સ્થાને આગળ કહ્યા પ્રમાણે જ સમજવા. "पंचिदियतिरिक्खजोणिया दस ठाणाई पच्चणुब्भवमाणा विहरंति"२ પંચેન્દ્રિય તિર્યંચે છે, તેઓ પણ પૂર્વોક્ત દસ સ્થાનેને જ અનુભવ કરે छ. " तंजहा-इटाणिवा सहा जाव परकमे" ते स्थाने। नीचे प्रमाणे छे-(१) निष्ट ७६, (२) यानिट ३५, (3) टानिष्ट २४, (४) Uष्टानिष्ट २५श', (५) ४ानिष्ट मध, (६) टनिष्ट गति, (७) शानिष्ट स्थिति, (८) टानिष्ट यश भने प्रीति (१०) ४ानिष्ट अत्यान, भ, मण, वीय, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy