SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ - - - प्रमेयचन्द्रिका टीका श० १३ उ०६ सू० २ चमरचञ्चाराजधानीनिरूपणम् १५ उपविशन्ति, त्वरवर्तयन्ति पाश्चपरिवर्तनं कुर्वन्ति, हसन्नि-परिहासं कुर्वन्ति, रमन्तेअक्षादिना क्रीडन्ति, ललन्ति वाञ्छित क्रियाविशेषान् सम्पादयन्ति, क्रीडन्ति कामक्रीडां कुर्वन्ति, क्रीडयन्ति अन्यान् रमयन्ति, मोक्ष्यन्ति-मोहनं कुर्वन्ति, पुरा पुराणानां पूर्वजन्मोपार्जितानां सुचीर्णानां सुपरिपकानां सुपरिक्रान्तानां शुभानां कर्मणां कल्याणफलवृतिविशेषं पुण्यफलस्वरूपसुखम् प्रत्यनुभवन्तो विहरन्ति किन्तु अन्यत्र पुनः स स्वनगरावासे वसतिम् उपयन्ति-वासमुपयान्ति आश्रयन्तीत्यर्थः, ' एवमेव गोयमा ! चमरस्स असुरिंदरस असुरकुमाररणो चमर. चंचे आवासे केवलं किडारइपत्तियं, अन्नत्थपुण वसहि उवेइ ' हे गौतम ! एवउनमें आते जाते हैं, लेटते हैं, वहां हँसी मजाक करते हैं, जुमा खेलते हैं, या शतरंज खेलते हैं, इच्छानुसार अपने २ कामों को करते हैं, कामक्रीडा करते हैं दूसरो को भी इसी प्रकार से करने के लिये प्रेरित करते हैं, दूसरो को नाना प्रकार के खेल दिखाकर मोहित करते हैं तथा पूर्वोपार्जित सुपरिपक्व शुभ कर्मों के फलस्वरूप सुख का अनुभव करते हैं-परन्तु 'अन्नस्थपुण वसहि उति' उनके वे निवासगृह नहीं होते हैं-निवासगृह तो उनके अपने २ नगरों में ही होते है-अर्थात् वे मनुष्य या स्त्रियां उन औपकारिक गृह आदिकों में ठहरते हुए भी उन्हें अपने रहने के गृह नहीं मानते हैं या वे उनके रहने के गृह निवासस्थान नहीं कहलाते हैं-उनके रहने के लिये घर तो और ही दूसरी जगह होते हैं - एव मेव गोयमा ! चमरस्स असुररिंदस्स असुरकुमारण्णों चमरचंचे आवासे અથવા શેત્રંજ ખેલે છે, છાનુસાર પિતાપિતાનાં કામ કરે છે, કામક્રીડા કરે છે, અન્યને પણ એજ પ્રમાણે કરવાને પ્રેરિત કરે છે, અન્યને જદા જુદા પ્રકારના ખેલ બતાવીને મોહિત કરે છે તથા પૂર્વોપાર્જિત સુપરિપકવ શુભ भनित ३११३ये सुमना मनुन रे छ. ५२'तु “ अमत्थ पुणवस हिं उवेति" તેમનાં તે નિવાસગૃહ હોતાં નથી. તેમના નિવાસગૃહે તે પોતપોતાનાં નગરોમાં હોય છે એટલે કે તે મનુષ્ય અથવા સ્ત્રી તે ઔપકારિક ગૃહ આદિને પિતાનાં નિવાસસ્થાન માનતા નથી પણ થોડા સમયને માટે વિશ્રામ, આનંદપ્રમે દ આદિના સ્થાન રૂપ ગણે છે. તેમના નિવાસસ્થાને તે બીજી १ या डाय छे “ एवमेव गोयमा ! चमरस्स असुरिंदस्व असुरकुमाररणो चमरचंचे आवासे केवलं किड्डारइपत्तियं अन्नत्थ पुण वसहि उवेइ" गौतम ! શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy