SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० ५ सू० २ दशस्थाननिरूपणम् २७३ तानि यथा अनिष्टा:-अनिच्छाविषयाः-मनसः प्रतिकूला इत्यर्थः शब्दाः-कटुशब्दाः१, अनिष्टानि-अनिच्छाविषयभूतानि रूपाणि-कुरूपाणि २, अनिष्टा:अनिच्छाविषयाः गन्धा:-दुरमिगन्धाः ३, अनिष्टा:-अनिच्छाविषयाः रसाःकुरसाः ४, अनिष्टा:-अनिच्छा विषयाः स्पर्शा:-कर्कशकठोरादिरूपाः५, अनिष्टाः -अप्रशस्तविहायोगतिनामोदयसम्पाद्या नरकगतिरूपा वा गतिः ६, अनिष्टास्थितिः-नरकावस्थानलक्षणा, नरकायुष्यलक्षणा वा ७, अनिष्टं लावण्यं-विकृतशरीराकृतिविशेषरूपम् ८, अनिष्टे यशाकीर्ती-अपयशोऽपकीर्ती इत्यर्थः ९, अनिष्टा उत्थानकर्मवलवीर्यपुरुषकारपरीक्रमाः-बीयान्तरापेक्षयोपशमादि जन्य वीर्यविशेषरूपा उत्थानकर्मबलबी-र्यपुरुषपराक्रमाः । अनिष्टत्वं च तेषां कुत्सितत्वात् १०, एतानिदशविधानि स्थानानि नैरयिकाः प्रत्यनुभवन्तो विहरन्ति इतिभावः । 'अनुरकुमारा दस ठाणाई पच्चणुब्भवमाणा विहरंति' असुरकुमाराः दशस्थानानि-वक्ष्यमाणस्वरूपाणि प्रत्यनुभवन्तो विहरन्तिभूत रूप कुरूप २, अनिच्छा के विषयभूत गंध-दुरभिगंध ४, अनिच्छा के विषयभून रस-कुरस अनिष्ट-अनिच्छा के विषयभूत स्पर्श-कर्कशकठोर आदिरूपस्पर्श ५, अनिष्ट-अप्रशस्तविहायोगतिनामकर्म के उदय से सम्पाद्य गति-चाल अथवा नारकगति ६, अनिच्छा के विषयभूत नरकावस्थानरूप स्थिति, अथवा-नरकायुरूपस्थिति ७, अनिष्टलावण्यविकृतशरीराकृति विशेष ८, अनिष्टयश और कीर्ति-अपयश एवं अपकीर्ति ९, वीर्यान्तराय के क्षयोपशम आदि से उत्पन्न अनिष्टवीर्य विशे षरूप उत्थान, कर्म, चल, वीर्य, पुरुषकार पराक्रम १०, ये सब निन्दित इसलिये कहे गये हैं कि ये नारकों के निन्द्रित होते हैं। इन दश प्रकारों के अनिष्ट स्थानों को नैरयिक भोगते हैं। 'असुरकुमारा दस ठाणाई पच्चणुभवमाणा विहरंति' इसी प्रकार भनिष्ट गध- दुध, (४) अनिष्ट २स, (५) मनिष्ट १५५-४।२ मा સ્પર્શ, (૬) અનિષ ગતિઅપ્રશસ્ત વિહાયોગતિનામકર્મના ઉદયથી સંપાદ્ય ગતિ-ચાલ અથવા નરકગતિ, (૭) અનિષ્ટ સ્થિતિ-નરકમાં નિવાસરૂપ અથવા नयु ३५ मनिष्ट स्थिति, (८) अनिष्ट ताएय-विकृतशरीराकृति, (e) અનિષ્ટ યશ અને કીતી--અપયશ અને અપકીતિ, અને (૧૦) વર્યાન્તરાયના ક્ષેપણમ આદિથી ઉત્પન્ન અનિષ્ટ વિર્યવિશેષ રૂપે ઉથાન, કર્મ, બળ, વીય પુરુષપરાક્રમ આ દસે સ્થાનોને નિદિત કહેવાનું કારણ એ છે કે આ દસે સ્થાને નારકમાં નિંદિત હોય છે. આ દસ પ્રકારનાં નિંદિત સ્થાનેને નારકો ભેગવે છે. "असुरकुमारा दस ठाणाई पच्वणुब्भवमाणा विहरंति" मे प्रमाणे नीय शावता १३५वाज इस स्थानाने असुमारे। सागवे छ. " संजहा" भ० ३५ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy