SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० ४ सू० ५ परिणामभेदनिरूपणम् २४७ भावपरिणाममसौ परमाणुपुद्लो न प्राप्स्यति, साधारणभावापेक्षया तु अचरमोऽसौ परमाणुपुद्गलो व्यपदिश्यते, पुनस्तस्य तं भावं प्राप्यमानत्वात् ॥ ० ४ ॥ परिणामभेदवक्तव्यता । मूलम् - "कइविहे णं भंते! परिणामे पण्णत्ते, गोयमा ! दुविहे परिणामे पण्णत्ते, तं जहा - जीवपरिणामे य, अजीवपरिणामे य, एवं परिणामपयं निरवसेसं भाणियां, सेवं भंते! सेवं भंते! त्ति जाव विहरइ ॥ सू० ५ ॥ छाया - कतिविधः खलु भदन्त ! परिणामः प्रज्ञप्तः ? गौतम ! द्विविधः परिणामः प्रज्ञप्तः, तद्यथा - जीवपरिणामश्च, अजीवपरिणामश्च, एवं परिणामपदं निरवशेषं भणितम्, तदेवं भदन्त ! तदेवं भदन्त । इति यावद विहरति ॥ ०५ ॥ " टीका-पूर्वं परमाणुपुद्गलस्य चरमत्वाचरमत्वलक्षणपरिणामस्य प्ररूपितत्वेन परिणामपस्तावात् तद्भेदान् प्ररूपयितुमाह- 'कविणं भंते ' इत्यादि । कवि णं भंते ! परिणामे पण्णत्ते ?' गौतमः पृच्छति हे भदन्त ! कतिविधः निर्वाण प्राप्त होने पर वह परमाणु उस वर्णादि भाव परिणाम को नहीं प्राप्त करेगा तथा साधारण भाव की अपेक्षा वह परमाणु अचरम कहा गया है । क्योंकि वह पुनः उस भाव को प्राप्त करनेवाला होता है || सू०४॥ परिणाम भेदवक्तव्यता'कविहे णं भंते ! परिणामे पण्णत्ते' इत्यादि । टीकार्थ - पहिले सूत्रकार ने परमाणुपुद्गल के चरम अचरम ऐसे दो परिणाम कहे हैं इसलिये परिणाम का प्रकरण होने से अब वे उनके भेदों की प्ररूपणा इस सूत्र द्वारा कर रहे हैं- इसमें गौतम ने प्रभु से ऐसा पूछा है - 'कइविहे णं भंते! परिणामे पण्णत्ते' हे भदन्त ! परिणाम નિર્વાણુ પામ્યા બાદ તે પરમાણુ તે વર્ણાદિ ભાવપરિણામને પ્રાપ્ત કરશે નહી' સાધારણ ભાવની અપેક્ષાએ તે પરમાણુને અચરમ કહ્યુ છે, કારણ કે તે ફરી તે ભાવને પ્રાપ્ત કરવાનુ હોય છે. સૂજા _ - परिणाभलेह वहुतव्यता कइविहे णं भंते ! परिणामे पण्णत्ते " इत्याहि ટીકા-આની પહેલા સૂત્રમાં પરમાણુપુદ્ગલના ચરમ અને અચરમ, એવાં એ પિરણામ કહ્યાં છે. પરિણામનું પ્રકરણ ચાલુ હાવાથી હવે સૂત્રકાર તેના ભેદોની પ્રરૂપણા કરે છે—આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર असुने गोवा प्रश्न पूछे छे है- " कइविहे णं भंते ! परिणामे पण्णत्ते ?" हे 66 શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy