SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४६ भगवती सूत्रे " " लिना समुद्घातः कृतस्तत्रैव यः परमाणुपुद्गलरूपतया संवृतः, स च तं कालविशेषितं भावं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धेः प्राप्तत्वेन पुनः समुद्घाताभावात् इति तदपेक्षया कलितश्वरमोऽसौ परमाणुपुद्गलो भवति, साधारणकालापेक्षा तु अवरमोऽसौ भवतीति बोध्यम्, 'भावादेसेणं सिय चरिमे सिय अचरिमे' एवमेव परमाणुपुद्गलो भावादेशेन भावो - वर्णादिविशेषस्तद् विशेषस्वरूपप्रकारेण, स्यात् कथञ्चित् चरमो भवेत् स्यात् - कथञ्चित् अचरमो भवेत् तत्र विवक्षित के वलिमुद्घातात्रसरे यः परमाणुपुद्गको वर्णादि भावविशेषरूपं परिणतः - प्राप्तः स विवक्षित के वलि समुद्धात विशेषितवर्णपरिणामापेक्षया चरमो भवति, यतो हि तस्य केवलिनो निर्वाणे पुनस्तं वर्णांदि सो उसका तात्पर्य ऐसा है कि जिस पूर्वाह्न आदि काल में जिस केवली ने समुद्घात किया, उस काल में जो परमाणु रहा हुआ था, वह परमाणु पुनः अब उस केवलि समुद्घात विशिष्ट काल को प्राप्त नहीं कर सकेगा - कारण वह केवली मोक्ष में प्राप्त हो जाने पर पुनः समुद्घात करने के नहीं हैं । इसलिये इस अपेक्षा से वह परमाणु पुद्गल काल से चरम कहा गया है। तथा सामान्यकाल की अपेक्षा वह परमाणुअचरम है 'भावादेसेणं सिय चरिमे सिय अचरिमे' भावादेश से भाव विशेषस्वरूप प्रकार से परमाणु कथंचित् चरम होता है और कथंचित् अचरम होता है, सो इसका अभिप्राय ऐसा है कि विवक्षित केवलि समुद्घातावसर में जो पुद्गल परमाणुवर्णादि भाव विशेष रूप का परिणत था, वह पुद्गल परमाणु केवलि समुद्घात विशे. षितवर्णपरिणाम की अपेक्षा से चरम होता है, क्योंकि उस केवली के --- સમ્રુદ્ધાત કર્યાં, તે કાળે જે પરમાણુ વિદ્યમાન હતું તે પરમાણુ ફરી તે કેવલિસમ્રુધ્ધાંત વિશિષ્ટ કાળની પ્રાપ્તિ કરી શકશે નહીં, કારણ કે તે કેવલી મેક્ષધામમાં વિરાજમાન હાવાને કારણે હવે ફરી તેમને સમુદ્લાત કરવાના પ્રશ્ન'ગ આવવાનેા નથી તેથી તે દૃષ્ટએ તે પરમાણુપુદ્ગલને ચરમ કહેવામાં मायु छे. तथा સામાન્ય કાળની અપેક્ષાએ તે પરમાણુ અચરમ છે. " भावादेसेणं सिय चरिमे, सिय अचरिमे " लावादेशनी दृष्टिये प्यारेड પરમાણુ ચરમ હૈ!ય છે અને કયારેક અચરમ હાય છે. આ કથનનુ તાપ નીચે પ્રમાણે છે-વિષક્ષિત કેવલિસમ્રુદ્ધાતના અવસરે જે પુદ્ગલપરમાણુ વાંઢ ભાવિશેષ રૂપે પરિષ્કૃત હતું, તે પુદ્ગલપરમાણુ કૅલિસમુદ્ધાત વિશિષ્ટ વધુ પરિણામની અપેક્ષાએ ચરમ ડાય છે, કારણ કે તે કેવલી શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy