SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३६ भगवती सूत्रे , एकस्मिन् समये जीवस्य एकोपयोगत्वात् एकस्यैत्र उपयोगस्य सद्भावात् एवं रूपश्वाऽसौ जीवः स्वहेतुतः किमनेकमावं परिणामं प्राप्नोति, पुनश्चैकभावपरिणामः स्यात् ? इति पृच्छन्नाह' पुत्रि च करणेगं अणेगभूयं परिणामं परिमइ, अह से वेयणिज्जे निजिन्ने भइ त पच्छा एगमावे एगभूए सिया ? " पूर्वं च एकमात्र परिणामात्मागेन करणेन कालस्वभावादिकारणसहकृततया शुभाशु कर्मबन्धहेतुभूत क्रियया, अनेकभावम् अनेको भात्रो - दुःखितत्वादिरूपः पर्यायो यस्मिन् स तथाविधम् अनेकवावं परिणामम्, तथा अनेकभावत्वा देव अनेक भूतम् - अनेकरूपं परिणामं स्वभावं परिणमति परिणतवान् प्राप्तवान् अस्यातीतकालविषयत्वेन भूतकाले प्रयोगो बोध्यः । अथ - अनन्तरम्, तत् - दुःखि समय में एक ही होता है । इसलिये यहां पर एक समय में जीव दुःखी या सुखी हुआ है ऐसा प्रश्नार्थ जानना चाहिये । इस प्रकार की परिस्थितिसंपन्न हुआ यह जीव स्वहेतुओं से Fat अनेक भाववाले परिणाम को प्राप्त करता है ? यही बात 'पुचि च करणेणं अणेगभावं अणेगभूयं परिणामं परिणमइ - अह से बेयणिज्जे निज्जिन्ने भवइ, तओ पच्छा एगभावे एगभूए सिया' इस सूत्र द्वारा पूछी गई है । अर्थात् एकभाव परिणाम की प्राप्ति के पहिले काल स्वभाव आदि कारण सामग्री से सहकृत होने की वजह से शुभाशुभकर्मबन्धकी हेतुभूत क्रिया से अनेक भाववाले - दुःखितत्वादिरूपपर्याय वाले - परिणाम को एवं अनेक भाववाला होने से अनेकभूत अनेकरूप परिणाम स्वभाव को प्राप्त हुआ है- 'परिणमइ' प्रयोग का विषय यद्यपि वर्तमान काल कहा गया है । परन्तु यह यहां भूतकाल का હાય છે. તેથી અહીં એક સમયમાં જીવ દુ:ખી અથવા સુખી થયે છે, એવા પ્રશ્નાર્થ સમજવા જોઈ એ આ પ્રકારની પરિસ્થિતિ સ'પન્ન આ જીવ સ્વહેતુએ દ્વારા શું અનેક ભાવવાળા પરિણામને પ્રાપ્ત કરે છે ? કે અનેક भाववाणा परिणामने प्राप्त रेछे ? ४ वात "पुत्रिच करणेणं अणेगभावं अगभूय परिणामं परिणमइ अह से वेयणिज्जे निज्जिन्ने भवइ, त पच्छा एगभावे एगभूए सिया " આ સૂત્ર દ્વારા પૂછવામાં આવી છે. એટલે કે એક ભાવ પિરણામની પ્રાપ્તિના પહેલાં કાલ સ્વભાવ આદિ કારણ સામગ્રી વડે સહુકૃત થવાને કારણે શુભાશુભ કર્મબન્ધની હેતુભૂત ક્રિયાથી અનેક ભાવવાળા (દુ:ખિતત્વ આદિ રૂપ પર્યાયવાળા) પરિણામને અને અનેક ભાવવાળે। હાવાથી અનેકભૂત (અનેક રૂપ) પરિણામસ્વભાવને પ્રાપ્ત થયેા છે. " परिणमइ " मा झियायह वर्तमान अजमा वयरायुं छे, परन्तु महीं શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy