SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३४ भगवतीसूत्रे स्यादित्यादि प्रश्नः स्वयमृहनीयः, भगवानाह - ' एवं चेत्र खंधे वि जहा पोग्गले ' हे गौतम । एवमेव यथा पुद्गलः उक्तरीत्या प्रतिपादितस्तथैव स्कन्धोऽपि प्रतिपादनीय इति भावः ॥ सू० १ ॥ जीवस्वरूपवक्तव्यता | मूलम् एस णं भंते! जीवे तीयमणंतं सासयं समयं समयं दुक्खी, समयं अदुक्खी, समयं दुक्खी वा अदुक्खी वा ? पुविं च करणेणं अणेगभावं अणेगभूयं परिणामं परिणमइ, अह से वेणज्जे निजि भवइ, तओ पच्छा एगभावे एगभूए सिया ? हंता, गोयमा ! एस णं जीवे जान एगभूए लिया, एवं पडुप्पन्नं सासयं, एवं अणागयमणंतं सासयं समयं ॥ सू० २॥ छाया - एष खलु भद्दन्त । जीवः अतीते अनन्ते शाश्वते समये, समयं दुःखी, समयम् अदुःखी समयं दुःखी वा अदुःखी वा ? पूर्वं च करणेन अनेक श्रावम्, अनेकभूतम् परिणामं परिणमति, अथ स वेदनीयो निर्जीर्णो भवति, ततः पश्चात् एक भावः, एक भूतः स्यात् ? हन्त, गौतम ! एष खलु जीवो यावत् एक भूतः स्यात् एवं प्रत्युत्सन्ने शाश्वते समये, एवम् अनागते अनन्ते शाश्वते समये || सू० २ ॥ , टीका - स्कन्धस्य स्त्रपदेशापेक्षया जीवस्वरूपत्वस्यापि संभवेन जीवस्वरूपं मरूपयितुमाह-' एस णं भंते । इत्यादि । 'एमणं भंते ! जीवे तीयमणंत सासयं रूक्षी अरूक्षी दोनों रूप रहा हुआ है ? इत्यादि रूप प्रश्न अपने आप उत्पन्न करना चाहिये । इसके उत्तर में प्रभु ने कहा है- ' एवं चेव खंधे वि जहा पोग्गले' कि हे गौतम ! जैसा कथन उत्तरीति द्वारा पुद्गल के संबंध में किया गया है, उसी प्रकार का कथन स्कन्ध के संबंध में भी करना चाहिये ॥ सू० १ ॥ ઇત્યાદિ પ્રશ્નો જાતે જ ઉત્પન્ન કરી લેવા જોઇએ આ महावीर अलुडे - " एवं चेत्र खंधे वि जहा પહેલાં જેવુ' કથન પુદ્ગલના વિષયમાં કરવામાં સ્કંધના વિષયમાં પણ સમજવું, પ્રસૂ॰૧૫ પ્રશ્નાના ઉત્તર આપતા पोगले " हे गौतम! આવ્યું છે, એવું જ કથન શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy