SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 6 प्रमेयचन्द्रिका टीका श० १४ उ०४ सू० १ पुद्गलपरिणामविशेषनिरूपणम् २३३ इत्यादि पूर्वोक्तरीत्यैव मनः स्वयमूहनीयः, भगवानाह एवं वेत्र' एवमेत्र पूर्वोक्रीत्यैव सर्व बोध्यम् केवलं वर्तमान कालाभिलाप के अनन्तत्वं नोक्तम्, तदवर्तमानसमयस्यानन्तश्वासंभवात् तस्य एकसमयरूपत्वात् किन्तु अनीतानागतकालयोरनन्तत्व संभवात् तयोरभिलापके अनन्तत्वमुक्तं वक्ष्यते च ' एवं अणागयमणंतं पि' एवं पूर्वोक्तवर्तमानसमयाभिलापकत्रदेव अनागते-भविष्यतिकाले अनन्तेऽपि पूर्वोक्तरीत्यैव सर्वमत्रसेयम् । पूर्वोक्तरीत्या पुद्गलस्वरूपस्य प्ररूपितत्वेन पुद्गलस्य स्कन्धरूपस्यापि सत्वेन पुलविशेषभूतस्य स्कन्धस्य स्वरूपं प्ररूपयितुमाहएस णं भंते! खंधे तीयमणंतं० १' गौतमः पृच्छति - हे भदन्त ! एष खल्ल स्कन्धः अतीते अनन्ते शाश्वते समये काले एकसमयपर्यन्तं किं रूक्षी, एवमेव किम् एकसमयपर्यन्तम् अरूक्षी १ एकसमयपर्यन्तमेत्र किम् रूक्षी वा अरूक्षी वा स्पर्शो से युक्त होता है ? इत्यादि पूर्वोक्त रीति के अनुसार ही यहां सब प्रश्न स्वयं उत्पन्न करना चाहिये । इस वर्तमान कालाभिलापक में 'अनन्तत्व' ऐसा विशेषण नहीं दिया गया है- क्योंकि वर्तमान समय में अनन्तता नहीं है । यह तो एक समय मात्र ही होता है । अतीत और अनागत काल में ही अनन्तता ही कही गई है। इसलिये इन दोनों के अभिलाप में भी अनन्तता कही गई है । इसीलिये सूत्रकार ने ' एवं अणागमणतं पि' ऐसा कहा, वर्तमान काल के अभिलापक के अनुसार ही अनन्त भविष्यत् काल में भी समस्त कथन जानना चाहिये । अब गौतम प्रभु से ऐसा पूछते हैं- 'एस णं भंते! खंधे तीयमणंतं०' हे भदन्त ! यह स्कन्ध अनन्त शाश्वत अतातकाल में एक समय तक क्या रूक्षी, एक समय पर्यन्त क्या अरूक्षी, तथा एक समय पर्यन्त ही क्या ૨ના સ્પર્શીથી યુકત થાય છે? ઈત્યાદિ સઘળા પ્રશ્ને અહી. પૂર્ણાંકત રીતે જ સમજી લેવા આ વર્તમાનકાળના અભિલાપમાં અન ત ” આ વિશેષણના પ્રયાગ થતા નથી, કારણ કે વર્તમાન સમયમાં અનંતતા હૈતી નથી. તે તે એક સમય માત્ર જ રહે છે. ભૂત અને ભવિષ્યકાળમાં જ અનંતતા કહી છે, તેથી જ આ બન્નેના અભિલાપમાં “ અનંત ” વિશેષણુ વપરાયું छे. तेथी ४ सूत्रद्वारे " एवं अणागयमणंतंपि " या प्रमाउछु छे. વર્તમાનકાળના અભિલાપ જેવુ... જ અન`ત ભવિષ્યકાળના અભિલાપમાં સમસ્ત કથન થવુ જોઇએ. હવે ગૌતમ સ્વામી મહાવીર પ્રભુને એવેના પ્રશ્ન पूछे छे है- " एस णं भंते ! तीयमनंतं" हे भगवन् ! मा સ્કંધ અનંત, શાશ્વત અતીતકાળમાં શું એક સમય સુધી રૂક્ષ, એક સમય સુધી અરૂક્ષ અને એક સમય સુધી જ શુ રૂક્ષ-અક્ષ બન્ને રૂપે રહ્યો છે ખરા ? भ० ३० શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy