SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ - २३२ भगवतीसुत्रे समयपर्यन्तम् अरूक्षी-स्निग्धस्पर्शवान् , एकसमपर्यन्तमेव स्कन्धरूपः पुद्गलः रूक्षी वा, अरूझी वा-क्षस्निग्धलक्ष गस्पर्शद्वयोपेतो बभूव, अथ पूर्व च खलु एक वर्णादि परिणामात्यागेव, करणेन-प्रयोगकरणेन विश्रया करणेन वा अनेकवर्णम, अनेकरूपं परिणामं परिणमति, अथानन्तरम् स एप परमाणु स्कन्धान्यतररूपपुद्गलपरिणामो निर्मी गो भवति, ततः पश्चात् एकवर्णः, एकरूपः स्यात् । गौतमः पृच्छति-' एम णं भंते ! पोग्गले पडुप्पन्नं सासयं समयं ० ?' हे भदन्त ! एष खलु पुद्गलः परमाणुरूपः स्कन्धरूपश्च' प्रत्युत्पन्ने वर्तमाने, शाश्वते समये-काल मात्रे, एकसमयपर्यन्तं किं रूक्षी ? एकसमयपर्यन्तं किम् अरूक्षी ? एकसमय पर्यन्तमेव किम् रूक्षी वा अरूक्षी वा, रूक्षस्निग्धस्पर्शद्वयोपेतः स्कन्धरूपः स्यात् ? तथा एक समय पर्यन्त अरूक्ष स्पर्शवाला हुआ है, एवं स्कन्धरूप पुद्गल एक समय तक ही रूक्षी अरूक्षी-रूक्षस्निग्धरूप दो स्पर्श से युक्त हुआ है तथा एकवर्णादिरूप परिणाम के पहिले वह प्रयोगकरण अथवा विस्तसाकरणद्वारा अनेकवर्णादिरूप परिणामवाला-अनेकवर्णपरिणामवाला एवं अनेकरूप परिणामबाला हुआ है । 'अह से परिणामे निजिन्ने भवइ, तो पच्छा एगवन्ने एगरूबे सिया' परमाणु का तथा स्कन्ध का जय यह परिणाम निर्जी हो जाता है, साथ उसके बाद वह एकवर्ण वाला एवं एकरूपवाला हो जाता हैं अथ गौतमस्वामी प्रभु से ऐसा पूछते हैं-'एस णं भंते ! पोग्गले पडप्पन्न सासयं समयं' हे भदन्त ! यह पुद्गलपरमाणुरूप और स्कन्धरूप पुद्गल-वर्तमानरूप शाश्वतकाल में एक समय तक क्या अरूक्षी होता है ? अथवा स्कन्धरूप पुद्गलरूक्षस्निाधरूप दोनों થયું છે, અને કંધ રૂપ પુલ એક સમય સુધી જ રૂક્ષ અરૂક્ષ (રૂક્ષસ્નિગ્ધ) રૂપ બે સ્પર્શોથી યુક્ત થયું છે. તથા એક વર્ણાદિ રૂપ પરિણામનાં પહેલાં તે પ્રયોગકરણ અથવા વિસ્ત્રસાકરણ દ્વારા અનેક વદિ રૂપ પરિણામવાળુંઅને અનેક વર્ણ પરિણામવાળું અને અનેક રૂપપરિણામવાળું થયું છે. "अह से परिणामे निजिन्ने भवइ,तओ पच्छा एगवन्ने एगरूवे सिया' ५२मार्नु તથા સ્કંધનું આ પરિણામ જયારે નિજીર્ણ થઈ જાય છે, ત્યારે તે એક વર્ણવાળું અને એક રૂપવાળું થઈ જાય છે. गौतम २१भाना -" एस णं भंते ! पोगले पडुप्पमं सासय समय" હે ભગવન્ ! આ પુદ્ગલ (પરમાણુરૂપ અને સ્કંધ રૂ૫ પુદ્ગલ) વત માનરૂપ શાશ્વતકાળમાં શું એક સમય સુધી રૂક્ષ હોય છે ? અથવા શું એક સમય સુધી અરૂક્ષ હોય છે ? અથવા સ્કધ રૂપ પુદ્ગલ શું રૂક્ષસ્નિગ્ધ રૂપ બનને પ્રકા શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy