SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ०४ सू० १ पुद्रलपरिणामविशेषनिरूपणम् २३१ } च स्कन्धरूपस्तदा यौगपद्येनापि परिणतवान् भवेदिति प्रश्न, ' अह से परिणामे निज्जिन्ने भवइ, तओ पच्छा एगवन्ने एगरूवे सिया ? ' अथ अनन्तरम् स एष परमाणोः स्कन्धस्य चानेकवर्णादिपरिणामो निर्जीण:- परिणामान्तरोत्पादककारण सान्निध्यवशात् क्षीणो भवति, ततः पश्चात् निर्जरणानन्तरम् किम् एकवर्णः वर्णान्तररहित्वात् एकवर्णयुक्तः एवम् किम् एकरूपः स्यात् । विवक्षितगन्धादि पर्यायापेक्षयाऽपरपर्यायाणामभावात् किमेकरूपो बभूव ? इति प्रश्नः भगवानाह - 'हंता, गोयमा ! एस णं पोग्गले तीए तं चेत्र जात्र एगरूवे सिया' हे गौतम ! हन्त - सत्यम्, एष खलु पुद्गलः परमाणु रूपः स्कन्धरूपश्च अतीते तदेव - पूर्वोक्ते यावत् अनन्ते शाश्वते समये काले, एकसमयपर्यन्तं रूक्षी - रूक्षस्पर्शवान् एक , भेद से क्या वह अनेक वर्णादिरूप से परिणत हुआ है ? और यदि वह स्कन्धरूप है तो एक साथ भी वह अनेक वर्णादिरूप से परिणत हुआ है ? तथा - 'अह से परिणामे निज्जिन्ने भवइ, तओ पच्छा एगवन्ने एगरुवे सिया' जय पुद्गल का - परमाणु का या स्कन्ध का यह अनेक वर्णादिरूप परिणाम निर्जीर्ण हो जाता है- परिणामान्तरोत्पादक कारण के सान्निध्यवश से क्षीण हो जाता है-तब क्या वह पुद्गल वर्णान्तररहित होने से एकवर्णवाला और विवक्षितगन्धादिपर्याय की अपेक्षा अपर पर्यायों के अभाव से क्या एक्रूपवाला हुआ है ? ऐसे ये प्रश्न हैं- इनके उत्तर में प्रभु कहते हैं - 'हंता, गोयमा ! एस णं पोग्गले तीए तं चैव जाव एगरूवे सिया' हां, गौतम ! यह पुद्गल - परमाणुरूप एवं स्कन्धरूप पुद्गल - पूर्वोक्त अनन्त शावन अतीतकाल में एक समय पर्यन्त रुक्षस्पर्श वाला, અપેક્ષાએ અનેક વદિ રૂપે પરિણત થયુ' છે ? તથા જો તે ધ રૂપ હાય, તે એક સાથે પશુ શુ તે અનેક વાંઢિરૂપે પરિણત થયું છે ? अह से परिणामे निज्जिने भवइ, तओ पच्छा एगवन्ने एगरूवे स्रिया ?” જ્યારે પુદ્ગલનું (પરમાણુનુ' અથવા 'ધનુ) તે અનેક વર્ણાદિ રૂપ પરિણામ નિજીણ થઈ જાય છે—પરિણામાન્તરાપાદક કરણના સદ્ભાવને લીધે ક્ષીણુ થઈ જાય છેત્યારે શુ તે પુલ વર્ણાન્તર રહિત હાવાથી એક વણ વાળુ અને વિક્ષિત ગંધાદ્રિ પર્યાયની અપેક્ષાએ અપર પર્યાયાના અભાવને લીધે શુ' તે એક રૂપવાળું હાય છે ખરુ' આ પ્રકારના આ પ્રશ્ન છે. तथा-" या प्रश्न उत्तर भायता महावीर प्रभु ४ - " हंता, गोयमा ! एस णं पोगाले तीए तंचेव जाव एगरूवे स्त्रिया " डा, गौतम ! या युद्धा અતીતકાળમાં અરૂક્ષસ્પશ વાળું (પરમ!ણુ રૂપ અને સ્ક'ધરૂપ પુદ્ગલ) પૂર્ણાંકત અનંત, શાશ્વત એક સમય સુધી રૂક્ષ સ્પવાળુ, તથા એક સમય સુધી શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy