SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२८ भगवतीसूत्रे पुचि च करणेणं अणेगवन्नं, अणेगरूवं परिणाम परिणमइ ? अह से परिणामे निजिन्ने भवइ, तओ पच्छा, एगवन्ने, एगरूवे सिया? हंता, गोयमा! एसणं पोग्गले तीते तं चेव जाव एगरूवे सिया, एसणं भंते! पोग्गले पडुप्पन्नं सासयं समयं? एवं चेव, एवं अणागयमणंतं पि, एस णं भंते ! खंधे तीतमणतं? एवं चेव खंधे वि जहा पोग्गले ।।सू०१॥ ___ छाया--एष खलु भदन्त ! पुद्गलः अतीते अनन्ते शाश्वते समये समय रूक्षी, समयम् अरूक्षी, समयं रूक्षी वा अरूक्षी वा ? पूर्व च खलु करणेन अनेक वर्णम् , अनेकरूपम् , परिणामं परिणमति ? अथ स परिणामो निर्जीणों भवति, ततः पश्चात् एकवर्णः, एकरूप: स्यात् ? हन्त, गौतम ! एष खलु पुद्गलः असीते तदेव यावतू-एकरूपः स्यात, एष खलु भदन्त ! पुरलः प्रत्युत्पन्ने शाश्वतं समयम् ? एवं चैव, एवम् अनागते अनन्तेऽपि, एष खलु भदन्त ! स्कन्धः अतीते अनन्ते ? एवं चैव स्कन्धोऽपि, यथा पुद्गलः ॥१०॥ टीका-तृतीयोद्देशके नैरयिकाणां पुद्गलपरिणामस्य प्ररूपितत्वेन चतुर्थोद्देश के. ऽपि पुद्गलपरिणामविशेषमेव प्रकारान्तरेग प्ररूपयितुमाह-'एस णं भंते ! इत्यादि। 'एसणं भंते ! पोग्गले तीयमणंतं सासयं समयं समयं लुक्खी, समयं अलुक्खी, समय पुद्गलपरिणामविशेषवक्तव्यता'एस णं भंते ! पोग्गले तीतमणतं' इत्यादि । टीकार्थ-तृतीय उद्देश में नैरयिकों के पुद्गलपरिणाम का प्ररूपण हुआ है । सो उसी को लेकर सूत्रकार इस उद्देशे में भी विशेषरूप से उसीका प्रकारान्तर से वर्णन कर रहे हैं-इसमें गौतम ने प्रभु से ऐसा पूछा है-'एस णं भंते ! पोग्गले तीयमणंतं सासयं समयं, समयं लुक्खी , समयं -पुसपरिणामविशेष१४तव्यता" एस णं भंते ! पोग्गले तीयमणतं" त्या6ि ટીકાર્થ-ત્રીજા ઉદ્દેશકમાં નારકેના પુલ પરિણામની પ્રરૂપણ કરવામાં આવી આ ચોથા ઉદ્દેશકમાં પણ સૂત્રકાર એ જ વિષયને અનુલક્ષી વિશેષરૂપે પ્રરૂપણા કરે છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એ. प्रश्न पूछे छे -"एम णं भंते ! पोगाले तीयमणतं सासय समयं, समयं लुक्खी, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy