SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० ४ चतुर्थीद्देशकविषयविवरणम् २२७ अथ चतुर्थोद्देशकः प्रारभ्यतेचतुई शशत के चतुर्थोदेशकस्य संक्षिप्त विषयविवरणम् पुद्गलपरिणामवक्तव्यता प्ररूपणम् , अतीते काले एकस्मिन् समये पुद्गलपरिणामवक्तव्यता निरूपणम्, वर्तमानकाले एकसमये पुद्गलपरिणामवक्तव्यता प्ररूपणम् , भविष्यकाले एकसमये पुद्गल परिणामवक्तव्यतानिरूपणम् , पुद्गलस्कन्धवक्तव्यता मरूपणम् , अतीते काले वर्तमाने भविष्यकाले च जीवपरिणामवक्तव्यतानिरूपणम् , परमाणुपुद्गलः किम् शाश्वतः ? किं वा अशाश्वतो वर्तते ? इत्यादि प्ररूपणम् , परमाणुः किम् चरमो भवति ? किं वा अवरमो भवति ? इत्यादि प्ररूपणम् , सामान्यपरिणामप्ररूपणम् । पुदलपरिणामविशेषवक्तव्यना। मूलम्--"एस णं भंते ! पोग्गले तीतमणतं सासयं समयं समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा, अलुक्खी वा? चौथे उद्देशे का प्रारंभचौदहवें शतक के इस चौथे उद्देशे में जो विषय आया हुआ है। उसका विवरण संक्षेप से इस प्रकार है-पुद्गलपरिणाम की वक्तव्यता का प्ररूपण, अतीतकाल में एक समय में पुद्गलपरिणाम की वक्तव्यता का निरूपण, वर्तमान काल में एक समय में पुद्गलपरिणाम की वक्तव्यता का प्ररूपण भविष्यकाल में एक समय में पुद्गलपरिणाम की वक्तव्यता का प्ररूपण पुद्गलस्कन्ध में जीव परिणाम की वक्तव्यता का निरूपण, परमाणुपुदलशाश्वत है या अशाश्वत है ? इत्यादि प्ररूपण परमाणुचरम होता है या अचरम होता है ? इत्यादि प्ररूपण। सामान्य परिणाम की परूपणा या देशाने मारलચૌદમાં શતકના આ ચેથા ઉદ્દેશકમાં જે વિષયનું પ્રતિપાદન કરવામાં આવ્યું છે. તેનું સંક્ષિપ્ત વિવરણ–પુલ પરિણામની વકતવ્યતા, ભૂતકાળમાં એક સમયમાં પુલ પરિણામની વક્તવ્યતા, વર્તમાનકાળમાં એક સમયમાં પુલ પરિણામની વકતવ્યતા, ભવિષ્યકાળમાં એક સમયમાં પુદ્ગલપરિણામની વક્તવ્યતા, પુલસ્કંધની વક્તવ્યતાની પ્રરૂપણા–અતીતકાળ, વર્તમાનકાળ અને ભવિષ્યકાળમાં જીવપરિમની વકતવ્યતાનું નિરૂપણ, પરમાણુપુલ શાશ્વત છે કે અશાશ્વત છે? ઈત્યાદિ પ્રશ્નોત્તરે પરમાણુ ચરમ હોય છે કે અચરમ હોય છે? ઈત્યાદિ પ્રશ્નોત્તરે સામાન્ય પરિણામની પ્રરૂપણ. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy