SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका २०१४ उ०३ सू० २ नै० देघविनयविशेषनिरूपणम् २१३ अनुव ननम् ? भगवानाह-'हंता, अस्थि, नो चेव णं आसणाभिग्गहेति वा, आसणाणुप्पदाणेइ वा' हे गौतम ! हन्न-सत्यम् , अस्ति-संभवति तावत् पञ्चेन्द्रियतिर्यग्योनिकानामपि विनयाहजनान्पति सत्कारादिरूपो विनयविशेषः, किन्तु न वरमाइ-नो चैव खलु नैव किळ पश्चेन्द्रियतिर्यग्योनिकानाम् विनयान्प्रिति आसनाभिग्रहः इति वा तिष्ठतस्तस्य कृते भासनानयनपूर्वकम् ' उपविशत' इत्येवं भाषणं संभवति न वा आसनानुपदानम् इति वा-विनयाईजनमुद्दिश्य आसनस्य स्थानान्तर संवारणं संभवति, पञ्चेन्द्रियतिर्यग्योनिकानां व्यक्तवाचोऽभावेन तथा भाषणासंभपात् , हस्तामावेन चासनस्य स्थानान्तरसंचारणासंभवादिति भावः। 'मणुस्साणं जाव वेमाणियाणं जहा असुरकुमाराणं' मनुष्याणाम् -यावत्-वानव्यन्तराम् , 'हंता, अस्थि, नो चेव णं आसणाभिग्गहेइ वा, आसणाणुप्पदाणेश्या' हे गौतम ! पंचेन्द्रियतिर्यश्चों के विनयाहजनों के प्रति सत्कारादिरूप विन. यविशेष होता है। परन्तु इनके विनयाहजनों के प्रति आसनानु. ग्रहणरूप विनयविशेष, बैठते हुए के लिये आप्सन आनयन पूर्वक 'बैठो' इस प्रकार से भाषणरूप विनयविशेष-नहीं होता है और न आसना. नुप्रदानरूप विनयविशेष-विनयाई जन को लक्ष्य करके उनके निमित्त आसन का स्थानान्तर संचारणरूप विनयविशेष नहीं होता है। क्योंकि इन पंचेन्द्रियतिर्यश्चों के व्यक्तवचन का अभाव रहता है-अतः तथा संभाषण उनमें संमवित नहीं होता है-तथा-हाथ का अभाव होने से आसन का दूसरे स्थान ले जाने का भी अभाव होता है। मणुस्साणं जाव वेमाणियाणं-जहा असुरकुमाराणं' मनुष्यों के यावत्-वानव्यन्तरों महावीर प्रभुने। उत्तर-“ हता, अस्थि, नो चेवणं आसगाभिगाहेइ वा, आसणाणुप्पदाणेइ वा" गौतम ! ५येन्द्रिय तिय यामा विनयने योग्य જેને પ્રત્યે સકારાદિ રૂપ વિનયવિશેષ છે.ય છે. પરંતુ વિનયાહ જનોને બેસવાને માટે આસન લાવીને દેવાને વિનય હોતું નથી, આસન પર તેને બેસવાને આગ્રહ કરવા વિનય પણ હેત નથી, વળી વિનયાહુ જનનું આસન એક સ્થાનેથી બીજે સ્થાને લઈ જવા રૂપ “આસનાનપ્રદાન વિનય પણ હોતું નથી આ પ્રકારના વિનયવિશેષને તેમનામાં અભાવ હોવાનું કારણ એ છે કે તેમનામાં વ્યકતવચનને અભાવ રહે છે, તેથી તેમના દ્વારા તે પ્રકારનું સંભાષણ થઈ શકતું નથી તથા હાથને અભાવ હોવાથી આસનને એક સ્થાનેથી બીજે સ્થાને લઈ જવાનું કામ પણ તેઓ કરી શકતા नयी. " मणुस्खाणं जाव वेमाणियाणं-जहा असुरकुमाराणं " मनुष्यो, पान०य. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy