SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१२ भगवतीसूत्रे यावत्-नागकुमारादारभ्य स्तनितकुमाराणामपि विनयाई जनान् प्रति उपयुक्त सत्कारादिरूपविनयविशेषः संभवति, किन्तु 'पुढविकाइयाणं जाव चउरिदियाणं, एरसिं जहा नेरइयाणं' पृथिवीकायिकानां यावत्-प्रकायिकानां, तेजस्कायिकाना, वायु कायिकानाम् , बनस्पतिकायिकानाम् , एकेन्द्रियाणाम् , द्वीन्द्रियाणाम् , श्रीन्द्रियाणाम् , चतुरिन्द्रयाणाम् , एतेषां चतुर्णा जीवानां यथा नैरयिकाणाम् सत्कारादिविनयविशेषो न संभवति तथैव एतेषामपि विनयाई मनान् प्रति सकारादिविनयविशेषो न संभवतीति भावः। गौतमः पृच्छति-'अस्थि णं भंते ! पंचिंदियतिरिक्खजोणियागं सकारेइ वा, जाव पडिसंसाहणया वा ?' हे भदन्त ! अस्ति संभवति खलु किम्-पश्चेन्द्रिय तिर्यग्योनिकानां सत्कार इति वा विनयाई जनस्य समादरणरूपो विनय विशेषः ? यावत्-गच्छत्तः प्रविसंसाधनता कुमार से लेकर स्तनितकुमारों के भी विनयाहजनों के प्रति उपयुक्त सत्कारादिरूप विनयविशेष होता है। किन्तु 'पुढविकाइयाणं जाव चरिंदियाणं, एएसिं जहा नेरइयाणं' पृथिवीकायिकों के, यावत्अकायिको के, तेजस्कायिकों के वायुकायिकों के, वनस्पतिकायिकों के इन एकेन्द्रिय जीवों के-तथा छोन्द्रियजीवों के, त्रीन्द्रियजीवों के, एवं चार इन्द्रियवाले जीवों के-इन चार जीवों के नैरयिकों के जैसा सत्कारादिविनयविशेष नहीं होता है। अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'अस्थि ण मंते । पंचिंदियतिरिक्ख जोणियाणं सकारेइ वा पडिसाहणया वा०' हे भदन्त ! जो पंचेन्द्रियतिर्यच होते हैं उनके क्या सत्कार-विनयाहजन का समादरणरूप विनयविशेष, यावत् जानेवाले के पीछे २ जानेरूप विनयविशेष होता है ? इसके उत्तर में प्रभु कहते हैं લઈને સ્વનિતકુમાર પર્યન્તના ભવનપતિ દેવામાં પણ માનાઈ વ્યકિતએ प्रत्ये उपयुत सर४।२॥ ३५ विनयविशेष थाय छे. परन्तु " पुढविक्काइयाणं जाव चरिंदियाणं, एएनिं जहा नेरइयाणं " यि, २५५४ायि, ते. સ્કાયિક, વાયુકાયિક, વનસ્પતિકાયિકે, આ એકેન્દ્રિય જીવમાં, તથા શ્રીન્દ્રિમાં અને ચતુરિન્દ્રિય જીવેમાં નારકની જેમ સત્કારાદિ વિનયવિશેષને સદ્ભાવ હેતે નથી. गौतम स्वामीना 9- अस्थि णं भते ! पंचिंदियतिरिक्ख जोणियाणं सकारेइ वा, जाव पडिसाहणया वा ?" उ भगवन् ! ५येन्द्रिय तिय यामा શું સત્કાર-વિનયાહ જનોને સમાદર કરવા રૂપ વિનયવિશેષ હોય છે ખરા? શ તેમનામાં સંસ્કાર આદિ દસે પ્રકારના વિનય હોય છે ખરાં? શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy