SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ -- प्रमेयचन्द्रिका टीका श०१५ उ०३ सू० २ नै० देचविनयविशेषनिरूपणम् २०९ जोणियाणं सकारेइ वा जाव पडिसंसाहणया? हंता, अस्थि, नो चेव णं आसणाभिग्गहेइ वा, आसणाणुप्पयाणेइ वा, मणुस्साणं जाव वेमाणियाणं जहा असुरकुमाराणं ॥सू० २॥ छाया-अस्ति खलु भदन्त ! नरयिकाणां सत्कार इति वा, सम्मान इति वा, कृतिकर्म इति वा, अभ्युत्थानम् इति वा, अञ्जलिपग्रह इति वा, आसनाभिग्रह इति वा आसनानुमदानमिति बा, आगच्छतः प्रत्युद्गमनता स्थितस्य पर्युपासनता गच्छतः प्रतिसंसरणता ? नायमर्थः समर्थः, अस्ति खलु भदन्त ! असुरकुमाराणाम् सत्कार इति वा, सम्मान इति वा, यावत् प्रतिसंसरणता वा ? हन्त, अस्ति, एवं यावत्-स्तनितकुमाराणाम् , पृथिवीकायिकानां यावत् चतुरिन्द्रियाणाम् , एतेषां यथा नैरयिकाणाम् , अस्ति खलु भदन्त ! पञ्चेन्द्रियतिर्यग्योनिकानां सत्कार इति वा यावत् प्रतिसंसरणता ? हन्त, अस्ति, नो चैव खलु आसनाभिग्रह इति वा, आसनानुप्रदानम् इति वा, मनुष्याणां यावत् वैमानिकानां यथा असुरकुमाराणाम् ।। सू० २ ॥ टीका- पूर्व देवानाम् अनगारमध्यगमनलक्षणो दुदिनयः प्ररूपितः, अथ नैरयिकादीनाम् अविनय विनयविशेषान प्ररूपयितुमाह-अस्थि गं भंते' इत्यादि। 'अस्थि णं भंते ! नेरइयाणं सक्कारे वा, सम्माणेइ वा, विइक्कम्मेइ वा, अन्भुट्ठाणेइ वा, अंजलिपग्गहेइ वा, आसणाभिग्गहेइ वा, आसणाणुप्पदाणेइ वा, इंतरस नैरयिकादिकों में अविनयविशेषवक्तव्यता'अस्थि णं भंते ! नेरइयाणं सकारेइ वा सम्माणेइ वा' इत्यादि । टीकार्थ-पहिले देवों का अनगार के बीच में होकर चले जानेरूप दुविनय का कथन किया गया है। अब इस सत्र द्वारा सत्रकार नरयिकों के अधिनय एवं विनयविशेष की प्ररूपणा करते हैं इसमें गौतमने प्रभु से ऐसा पूछा है-'अस्थि णं भंते नेरइ. याणं सकारेइ बा, सम्माणेइ वा किनकम्मेइ घा, अन्भुटाणे वा, નૈરયિકાદિકે માં અવિનયવિશેષ વકતવ્યતા છે " अस्थि गं भंते ! नेरहाणं सकारेइवा सम्माणे वा" याह ટીકાર્ય—આની પહેલાના સૂત્રમાં કઈ કઈ દેવના અણુગારને વંદણાનમસ્કાર આદિ ન કરવા રૂપ અવિનયનું કથન કરવામાં આવ્યું હવે સૂત્રકાર નાર. કેના અવિનય અને વિનયવિશેષની પ્રરૂપણ કરે છે–આ વિષયને અનુલક્ષીને गौतम स्वामी महावीर प्रभुने मेवी प्रश्न पूछे छे 3-“अस्थिर्ण भंते ! नेरइ. याणं सक्कारेइ वा, सम्माणेइ वा, किइकम्मेइ वा, अन्भुटाणेइ वा, अंजलिपगोइ भ० २७ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy