SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ प्रमैन्द्रिका टीका श० १४ उ० ३ सू० १ देवसम्बन्धिविशेषवर्णनम् २०५ 6 6 सम्मानयति' नो वा कल्याणरूपं, मंगलभूतं, दैवतं चैत्यमिव धर्मदेवं चत्यं ज्ञानस्वरूपम् यावत् प्राञ्जलिपुटः पर्युपासते से णं अगगारस्त मावियप्पणो मज्झ मज्झेणं वोइवएज्जा' स खलु मायिमिध्यादृष्टयुपपन्नको देवः अनगारस्य मावितात्मनो मध्यमध्येन - मध्यभागेन व्यवित्रजेन उल्लङध्य गच्छेत्, किन्तु 'तत्थ णं जे से अमायी सम्मदिट्ठी उववन्नए देवे, से णं अणगारं भावियष्याणं पासर, पासिता बंदर, नमसर, जात्र पज्जुवासइ ' तत्र खलु तयोर्मिथ्यादृष्टिसम्यग्दृष्टचादेवयोमध्ये यः स अमायी सम्यग्दृष्टयुपपन्नको देवो वर्तते स खल अनगारं भावितात्मानं पश्यति दृष्ट्वा वन्दते, नमस्यति यावत्-सत्कारयति, सम्मानयति, कल्याणरूपं मङ्गलभूतं दैवतं चत्यं ज्ञानस्वरूपं तं पर्युपास्ते ' से णं अणगारस्स भावियपणो मज्झ मझेगं नो वीइवएज्जा' स खलु - अमायी सम्यग्दृष्टवन्नको देवः, अनगारस्य भावितात्मनो मध्यमध्येन - मध्यभागेन नो कल्याणरूप - मङ्गलरूप चैश्य यावत् ज्ञानस्वरूप उस धर्मदेव की दोनों हाथ जोडकर पर्युपासना ही करता है । 'से णं अणगारस्स भाषियपण मज्झ मज्झेणं बीइवएज्जा' ऐसा वह मायी मिथ्यादृष्टयुपपन्न देव उन भावितात्मा अनगार के बीच में से होकर निकल जाता है । किन्तु जो 'तस्थ णं जे से अमायी सम्मदिट्ठी उबवनए देवे से णं अणगारं भावि. पाणं पास, पासिता बंदह, नर्मसइ जाय पज्जुवासइ' देव अमायी सम्पदृष्टयुपपन्न है, वह भावितात्मा अनगार को देखता है, देखकर वह उन्हें वंदना करता है, नमस्कार करता है । यावत सरकार करता है, सम्मान करता है और मंगलस्वरूप उस धर्मदेव की वह दोनों हाथ जोडकर पर्युपासना करता है । 'से णं अणगारस्स भाविपणो मज्झ मज्झेणं नो वीइवएज्जा' वह देव उस भावितात्मा अनगार के बीचों ચૈત્ય યાવત્ જ્ઞાનસ્વરૂપ ધર્મદેવની અન્ને હાથ જોડીને પર્યું`પાસના પણ કરતા नथी. " से णं अणगारस्व भावियप्पो मज्झ मज्झेणं वीइवएज्जा " એવા તે માયીમિથ્યાષ્ટિ ઉપપન્નક દેવ તે ભાવિતાત્મા અણુગારની વચ્ચે થઈને તેમને व्यतिान्त श्रीने यादयेो लय छे परन्तु " तत्थ ण जे से अमयी सम्म हिट्टी उaare देवे से णं अणगारं भावियप्पाणं पासइ, पासित्ता बंद, नमसइ, जाब पज्जुवासइ " हे समायी सभ्यष्टि उप485 छे, ते लावितात्मा અણુગારને જોવે છે, જોઈ ને તે તેમને વંદા કરે છે, નમસ્કાર કરે છે, તેમના સત્કાર કરે છે, સન્માન કરે છે, અને મગળસ્વરૂપ, સાનરવરૂપ તે धर्म हैवनी भन्ने हाथ लेडीने पर्युपासना उरे छे. " से णं अणगारस्स भावि - पण मज्झं मज्झेणं नो वीइवज्जा" ते देव ते लावितात्मा भणुगारनी वस्ये શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy