SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० २ सू० १ उन्मादस्वरूपनिरूपणम् १८५ तं जहा-जक्खावेसे य मोहणिज्जस्स य कम्मस्स उदएणं' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत , एवमुच्यते-नैरयिकाणां द्विविध उन्मादः प्रज्ञप्तः, तद्यथायक्षावेशश्च मोहनीयस्य च कर्मण उदयेन उत्पन्नश्चेति ? भगवानाह-'गोयमा! देवे वा से असुहे पोग्गले पविखवेज्जा, से णं तेसिं असुभाणं पोग्गलाणं पक्खेवणयाए जक्खाएसं उम्मायं पाउणेज्जा' हे गौतम ! देवो वा खलु स तेषु नैरयिकेषु अशुभान् पुद्गलान् प्रक्षिपेत् , स खलु नायिकः जातावेकवचनं बोध्यम् , तेषामशुभानां पुद्गलानां प्रक्षेपणतया यक्षावेशम् उन्मादं प्राप्नुयात् , 'मोहणिज्जस्स वा कम्मस्स उदयेणं मोहणिज्जं उम्मायं पाउणेज्जा' मोहनीयस्य वा कर्मण उदयेन मोहनीयम् उन्मादं प्राप्नुयात् , तदुपसंहरन्नाह-' से तेणटेणं जाव उम्माए' तत्-अथ, तेनार्थेन तेन कारणेन यावत्-नैरयिकाणां द्विविधः उन्मादः प्रज्ञप्तः, यक्षावेशश्च, मोहनीयस्य है ? एक यक्षावेशरूप उन्माद और दूसरा मोहनीय कर्म के उदय से उत्पन्न हुआ उन्माद, इसके उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम! 'देवे वा से असुहे पोग्गले पक्खिवेज्जा, सेणं तेसिं असुभाणं पोग्गलाणं पक्खेवणयाए जक्खाएसं उम्माय पाउणेजा' वह यक्षरूप देव उन नैरयिकों में अशुभ पुद्गलों का प्रक्षेप कर देता है । इसलिये वे नैरयिक उन अशुभपुद्गलों के प्रक्षेप से यक्षावेशरूप उन्माद को प्राप्त हो जाता है। 'मोहणिजस्स वा कम्मस्स उदएणं मोहणिज्जं उम्मायं पाउणेजा' तथा मोहनीय कर्म के उदय से वे नारक मोहनीय कर्मोदयजन्य उन्माद को प्राप्त करते हैं । ‘से तेणडेणं जाव उम्माए' इस कारण हे गौतम ! मैंने ऐसा कहा है कि नैरयिकों के यक्षावेशजन्य उन्माद और मोहनीय कर्मोदय जन्य उन्माद होता है। ઉન્માદના બે પ્રકાર છે- યક્ષાવેશ રૂપ ઉન્માદ અને મોહનીયકર્મના ઉદયજન્ય ઉત્પાદ? मडावीर प्रभुने। उत्तर-“ गोयमा ! देवे वा से असुहे पोग्गले पक्रिनवेज्जा, से णं तेसिं असुभाणं पोग्गलाणं पवखेवणयाए जक्खाएणं उम्मायं पाउणेज्जा" હે ગૌતમ ! તે યક્ષ રૂપ દેવ તે નારકમાં અશુભ પુલને પ્રક્ષેપ કરી નાખે છે. આ અશુભ મુદ્રને પ્રક્ષેપ થવાને કારણે તેમનામાં યક્ષાવેશ રૂ૫ G-माह मवे छे. "मोहणिज्जस्स वा कम्मरस उदएणं मोहणिज्जं उम्मायं पाउ ज्जा" तथा मोहनीयन यधी तो भाडनीय हयन्य जन्माह प्रात ४२ छे. " से तेणट्रेणं जाव उम्माए" 3ातम ! म २0 में से કહ્યું છે કે નારકોમાં યક્ષાવેશ રૂપ અને મોહનાયકમૅદય જન્ય ઉન્માદને સદ્ભાવ હોય છે. भ० २४ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy