SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७० भगवती सूत्रे परंपर अनिग्गया ? ' हे भदन्त | नैरयिकाः खलु किए अनन्तरनिर्गताः भवन्ति ? किं वा परम्परानिर्गता भवन्ति ? किंवा अनन्तरपरम्परा निर्गता भवन्ति ? तंत्र अनन्तरम् - समयादिना अव्यवधानम् निर्गतम् - निश्चितं स्थानान्तरप्राप्त्या गतं गमनं येषां ते अनन्तरनिर्गताः, तेवां नरकात्तानां स्थानान्तरं माप्तानां प्रथमः समयो वर्तते, ते अनन्तर निर्गता उच्यन्ते, एवमेव परम्परा निर्गता - परम्परेण - समयपरम्परया निर्गतं येषां ते तथाविधाः येषां नरकाद्वद्वृत्तानामुत्पत्तिस्थानप्राप्तानां द्वयादयः समाः भवन्ति ते परम्परा निर्गत उन्ते, अनन्तरपरम्पराऽनिर्गतास्तु ये नरकादुद्त्ताः सन्तः विग्रहगतौ वर्तन्ते न तावदुत्पादक्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन च उत्पादक्षेश्रामाप्तत्वेन निश्चयेनानिर्गतत्वात् अनन्तरगौतमस्वामी प्रभु से ऐसा पूछते हैं- 'नेरइया णं भंते! किं अणंतरनिगया, परंपरनिगरा, अनंतरपरंपर अनिग्गया' हे भदन्त ! नैरयिक अनन्तर निर्गत होते हैं ? अथवा परंपर निर्गत होते हैं ? या अनन्तर परंपर अनिर्गत होते हैं ? नरकादि से निकल कर स्थानान्तर की प्राप्ति होने पर जिनका अभी एक ही समय निकाला है-दो समय आदि से जिसमें अन्तरव्यवधान नहीं पडा है वे अनन्तर निर्गत हैं। नरकादिक से निकलकर भवान्तर प्राप्ति हुए जिन्हें दो तीन समय हुए हैं वे पर म्पर निर्गत हैं । तथा जो नरक से निकल कर विग्रहगति में ही वर्तमान हैं- अभी तक उत्पत्ति क्षेत्र को जो प्राप्त नहीं हो पाये हैं वे अनन्तरपरंपर अनिर्गत है । क्योंकि अनन्तरभाव से और परंपरभाव से ये अभी तक उत्पत्ति क्षेत्र की अप्राप्ति से अनिर्गत हैं । इस प्रश्न के उत्तर में स्वाभी भडावीर अलुने सेवा प्रश्न पूछे छे -" नेरइया णं भंते ! किं अणंतरनिगया, पर परनिग्गया, अणंतर पर पर अनिग्गया ? " हे भगवन् ! नार અનન્તર નિત ઢાય છે ? કે પરસ્પર નિગત હાય છે ? કે અનન્તર પરસ્પર અનિગત હાય છે ? નરકાદિમાંથી નીકળીને સ્થાનાન્તરની પ્રાપ્તિ થયાને જેમના એક જ સમય નીકળી ગયા છે એ આદિ સમયનું જેમાં અન્તર પડયું નથી—તેમને અનન્તર નિત કહે છે. નરકાદિમાંથી નીકળીને ભવાતરની પ્રાપ્તિ થયાને જેમને બે, ત્રણ આદિ સમય નીકળી ગયા છે, તેમને પરસ્પર નિ ત કહે છે. તથા જેએ નરકમાંથી નીકળીને વિષ્રહગતિમાં જ વત માન છે-હજી સુધી ઉત્પત્તિક્ષેત્રને જે પ્રાપ્ત કરી શકયા નથી, તેમને અનન્તર પરમ્પર અતિગત નાકા કહે છે. કારણ કે અનન્તરભાવ અને પરમ્પરભાવની અપેક્ષાએ તેએ હજી સુધી ઉત્પતિ ક્ષેત્રની અપ્રાપ્તિની અપેક્ષાએ અનિગત છે. શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy