SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे वयस्क इत्यर्थः, स च दुर्बलोऽपि स्यादत आह-बलवान-शारीरिकबलशाली, बलं च काल विशेषाद् विशिष्टं भवतीत्यत आह-युगवान्-युगं सुषुमदुष्षमादिः कालविशेषः तद् प्रशस्तं विशिष्टबलहेतुभूतं यस्यास्ति असौ युगवान् पाशस्त्ये मतुप् यावत्-युवावयः प्राप्तः अल्पातङ्क:-निरातङ्को निरोग इत्यर्थः, अल्पशब्दस्या भावार्थकत्वात् , स्थिराग्रहस्त:-स्थिरः-दृढः अग्रहस्त :-हस्ताग्र भागो यस्य स तथा सुलेखक.वत् , दृढपाणिपादपार्श्वपृष्ठयन्तरोरुपरिणतः, दृढं -पाणिपादं यस्य सः, पाश्वौं पृष्ठयातरे च उरू च परिणते- परिनिष्ठिततां गते यस्य स तथाविधः उत्तम संहनन इत्यर्थः, तलयमलयुगलपरिघनिभबाहुः तलौ-तालवृक्षौ, तयोर्यमलं-समश्रेणीकं यद् युगलं-द्वयं परिघश्च अर्गलातविभौ-तत्सदृशौ दीर्घसरलपीनत्वादिना मान वयवाला हो । ऐसी अवस्थावाला पुरुष दुर्बल भी हो सकता हैइसलिये इसकी निवृत्ति के लिये 'बलवान् ऐमा विशेषण दिया है। अतः वह प्रबर्द्धमान व्यवाला हो और साथ में बलिष्ठ हो, शारीरिक बलशाली हो, कालविशेष की अपेक्षा बल में भी विशिष्टता आ जाती है, इसलिये कहा गया है-युगवान् हो सुषमदुःषमाकालविशेष जिसके बलमें हेतुभूत है, ऐसे युगवाला हो। यावत् वह युवा वयः प्राप्त हो और साथ में अल्पातंक निरोग हो। यहां अल्प शब्द अभावार्थक है। स्थिराग्रहस्त हो-जिसका हस्ताग्रभाग स्थिर-दृढ है ऐसा हो। सुलेखक के जैसा दृढ पाणिपादपार्श्व पृष्ठयन्तोरपरिणत हो अर्थात् हाथ और पग जिसके मजबूत हों। दोनों पार्श्वभाग पृष्ठयन्तर और उरू-जंघाएँ जिसकी परिणत-पुष्ट हों, अर्थात् उत्तमसंहनन वाला हो तल यमल युगलपरिघनिभवाहुवाला हो अर्थात् दीर्घता, सरलता एवं पीनता आदि की अपेक्षा जिसके दोनों बाहु तल-तालवृक्ष के समश्रेणिक युगल के પુરુષ દુર્બળ પણ હોઈ શકે છે, અહી એવા દુબળ પુરુષની વાત કરી નથી તે બળવાન વિશેષણથી સ્પષ્ટ થાય છે.) યુગવાન્ હોય (કાળવિશેષની અપેક્ષાએ બળમાં વિશિષ્ટતા આવી જાય છે. સુષમદુષમાદિ કાળવિશેષ જેના બળમાં હેતુભૂત હોય એવા યુગવાન પુરુષની અહીં વાત કરી છે) પુખ્ત વયને डाय, सान्त-नीमा डाय ( ' सान्त' मा ५४भा म५ ५४ गमाવાર્થક છે,) સ્થિરાગ્રહસ્ત હોય (જેને હસ્તા ભાગ થિર-દઢ હોય) જેના હાથ અને પગ મજબૂત હોય, એટલે કે જે ઉત્તમ સંહનનવાળો હોય, તલયમલયુગલપરિઘનિભબાહુવાળે” હોય, એટલે કે દીર્ઘતા, સરલતા અને પીનતા-જાડાઈ આદિની અપેક્ષાએ જેની અને ભુજાઓ તાલવૃક્ષના સમશ્રેણિક યુગલ જેવી હોય, અર્ગલા (આગળિયા)ના જેવી હોય, ચરમેષ્ટક, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy