SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५० भगवतीसूत्रे नरकगतिवक्तव्यता। मूलम्-"नेरइयाणं भंते ! कहं सीहागइ कहं सीहे गइविसए पण्णत्ते' गोयमा!से जहा नामए केइपुरिसे तरुणे बलवंजुगवंजाव निउणसिप्पोवगए आउंटियं बाहं पसारेज्जा, पसारियं वा वाहं आउंटेज्जा विक्खिण्णं वा, मुद्धिं साहरेज्जा, साहरियं वा, मुट्टि विक्खिरेज्जा, उन्निमिसियं वा, अच्छि निमिसेज्जा, निमिसियं वा अच्छि उम्मिसेज्जा, भवेएया रूवे? णो इणटे समहे, नेरइया णं एगसमएणं वा, दुसमएणं वा तिसमएणं वा विग्गहेणं उववज्जति, नेरइयाणं गोयमा! तहा सीहा गई तहा सीहे गइ विसए पण्णत्ते, एवं जाव वेमाणियाणं, नवरं एगिदियाणं चउसमइए विग्गहे भाणियव्वं, सेसं तं चेव ॥सू०२॥ छाया-नैरयिकाणां भदन्त ! कथं शीघ्रा गतिः, कथं शीबो गतिविषयः प्रज्ञप्तः ? गौतम ! तत्-पथानाम-कश्चित् पुरुष स्तरुणो बलवान् युगवान् यावत् निपुणशिल्पोपगतः आकुण्ठितं बाहुं प्रसारयेत् , प्रसारित वा बाहुम् आकुष्ठयेत् , विकीणां वा मुष्टिं संहरेत् , संहृतां वा मुष्टिं विकिरेत् , उन्मिषितं वा अक्षि निमिषेत्, निमिषितं वा अक्षि उन्मिषेत् , भवेत् एतद्रूपम् ? नायमर्थः समर्थः, नैरयिकाः खलु एकसमयेन वा, द्विसमयेन वा, त्रिसमयेन वा, विग्रहेण उपपद्यन्ते, नैरयिकागां गौतम! तथा शीघा गतिः, तथा शीघ्रो गतिविषया, प्रज्ञप्ता, एवं यावतू वैमानिकानाम् , नवरम् एकेन्द्रियाणां चतुःसमयो विग्रहो भणितव्यः शेषं तदेवास.२॥ टीका-पूर्व देवगतेरुक्तत्वेन गत्यधिकाराद् नरकगतिमाश्रित्य प्ररूपयितुमाह-'नेरइया णं भंते' इत्यादि । 'नेरइया णं भंते ! कहं सीहागई, कहं सीहे गइ विसए पण्णत्ते?' गौतमः पृच्छति-हे भदन्त ! नैरयिकाणां कथं शीघ्रागतिः-कीदृशी द्रव्यलेश्या को वह नहीं छोडता है। और यदि वहां पहुंच कर भी अपनी कर्मलेश्या की विराधना नहीं करता है-उसे नहीं छोड़ता है, तो इसी पूर्वलेश्या में वह वहां रहता है ॥ सूत्र १ ॥ લેશ્યાને તે છોડતું નથી જે ત્યાં પહોંચીને પણ તે પોતાની કર્મલેશ્યાની વિરાધના કરતા નથી–તેને છેડતે નથી, તે તે પૂર્વલેશ્યા સહિત જ ત્યાં રહે છે. સૂ૦૧૫ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy