SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ૪૨ भगवतीसूत्रे केवलिशन्दस्य प्रथमोपात्तत्वात् केवलीनाम दशमोदेशकः १०, अनया रीत्या अनेन प्रकारेण वा चतुर्दशशतके दशोद्देशकाः सन्ति ॥ अनगारदेवगतिवक्तव्यता। मूळम्-'रायगिहे जाव एवं क्यासी-अणगारे णं भंते भावियप्पा चरमं देवावासं वीतिकंते परमं देवावासमसंपत्ते एस्थ णं अंतरा कालं करेजा तस्स णं भंते! कहिं गई, कहिं उववाए पण्णत्ते? गोयमा! जे से तत्थ परियस्तओ तल्लेस्सा देवावासा तहिं तस्स उववाए पण्णत्ते, से य तत्थ गए विराहेजा कम्मलेस्तमेव पडिवडइ, से य तत्थ गए णो विराहेज्जा एयामेव लेस्सं उवसंपज्जित्ता णं विहरइ, अणगारे णं भंते! भावियप्पा चरमं असुरकुमारावासं वीतिकंते परमअसुरकुमारावासं० एवं चेव, एवं जाव थणियकुमारावासं जोइसियावासं एवं वेमाणियावासं जाव विहरइ॥सू०१॥ ___ छाया-राजगृहे यावत् एवम् अवादीत अन बारः खच भदन्त ! भावितात्मा चरमं देवावासं व्यतिक्रान्तः परमं देवावासम सम्माप्तः, अत्र खलु अन्तरा कार्य कुर्यात् , तस्य खलु भदन्त ! कुत्र गतिः, कुत्र उपपातः प्रज्ञप्तः १ गौतम ! ये अथ तत्र परिपार्श्वतः तल्लेश्या देवावासास्तत्र तस्य उपपातः प्रज्ञप्तः, अथ यस्तत्र गतो विराधयेत् कर्मलेश्यामे प्रतिपतति, अथ यस्तत्र गतो नो विराधयेत् एतामेव लेश्याम् उपसंपद्य खलु विहरति, अनगारः खलु भदन्त ! भावितात्मा चरमम् है। अनगार शब्द आदि में विद्यमान होने से अनगार नामका नौवां उद्देशा है। केवलि शब्दका प्रथम प्रयोग होने से केवली नामका दशवां उद्देशा है। इस रीति से अथवा इस प्रकार से चौदहवें शतक में दश उद्देशे है। ઉદેશક છે. અન્તર નામના આઠમાં ઉદ્દેશકમાં પૃથ્વીઓને અન્તરનું પ્રતિપાદન કરવામાં આવ્યું છે. “અનગાર' પદથી શરૂ થતા નવમાં ઉદ્દેશકનું નામ અનગારઉદ્દેશક છે “કેવલી” શબ્દથી શરૂ થતા દસમાં ઉદ્દેશકનું નામ કેવલિઉદ્દેશક છે. આ પ્રકારે આ ચૌદમાં શતકને ૧૦ ઉદ્દેશકે છે. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy