SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३८ भगवतीसूत्रे बिहायसि उत्पतेत् । ' से जहा नामए-केइपुरिसे सहस्सपत्तगं गहाय गच्छेज्जा, एवं चेत्र' तत्-अथ. यथा नाम-कश्चित्पुरुषः सहस्रपत्रकं-कमलविशेष गृहीत्वा गच्छेत् , एवमेव-तथैव अनगारो भावितात्मा सहस्रपत्रक हस्तकृत्यगतेन आत्मना धृतसहस्रपत्रकपुरुषरूपं विकुर्वित्वा ऊर्ध्वं विहायसि उत्पतेत । तथा 'से जहा नामए-केइपुरिसे बिसं अवद्वालिय अवदालिय गच्छेज्जा, एवामेव अणगारे वि विसकिच्चगएणं अप्पाणेणं तं चेत्र' तत्-अथ, यथानाम-कश्चित्पुरुषो विसं-मृणालं कमळनाळतन्तुमित्यर्थः अवदार्य अवदार्य-पौनः पुन्येन विदार्य गच्छेत् , एवमेवतथैव अनगारोऽपि भावितात्मा विसकृत्यगत्येन आत्मना धृतबिसपुरुषरूपं विकुवित्वा ऊर्व विहायसि उत्पतेत् । तथा-'से जहा नामए-मुणालिया सिया उदगंसि कायं उम्मज्जिय उम्मज्जिय चिटिज्जा. एवामेव सेसं जहा वग्गुलीए' तत्गार भी अपने ही द्वारा धृतोत्पलादि पुरुषरूपों की विकुर्वणा करके ऊपर आकाश में उड सकता है। ‘से जहानामए केइपुरिसे सहस्सपत्तगं गहाय गच्छेज्जा एवं चेव' तथा-जैसे कोई पुरुष सहस्रपत्रवाले कमल को लेकर चलता है, इसी प्रकार से भावितात्मा अनगार भी अपने द्वारा धृतसहस्रपत्रपुरुषरूप की विकुर्वणा करके ऊपर आकाश में उड़ मकता है। नथा-'से जहानामए' केइपुरिसे विसं अवदालिय २ गच्छेज्जा, एवामेव अणगारे वि विसकिच्चारणं अपाणेणं तं चेव' जसे कोई पुरुष कमलनालतन्तु को विदारण करता हुआ चलता है इसी प्रकार से भावितात्मा अनगार भी विसकृत्यगत अपने द्वारा-धृतबिसपुरुषरूप की विकुर्वणा करके ऊपर आकाश में उड सकता है। तथा 'से जहानामए मुगालिया सिया, उदगंसि कायं उम्मजिजय उम्मज्जिय. ભાવિતાત્મા અણુગાર પણ પિતાના દ્વારા ઉત્પાદિને હાથમાં ગ્રહણ કરેલાં १२५ ३थानी विभु ॥ ४शने ये मामा जी छ. “से जहा नामए केइ पुरिसे सहस्सपत्तगं गहाय गच्छेज्जा एवं चेव " तथा भो પુરુષ સહસ્ત્રપાંખડીઓવાળું કમળ હાથમાં લઈને ચાલે છે, એ જ પ્રમાણે ભાવિતાત્મા અણગાર પણ પોતાના દ્વારા સહસ્ત્રપાંખડીઓવાળા કમળને હાથમાં ધારણ કર્યા હોય એવાં પુષષરૂપની વિમુર્વણા કરીને ઊંચે આકાशमा 30 श छ, “से जहा नामए केइ पुरिसे विसं अवदालिय२ गच्छेज्जा एवामेव अणगारे वि सिसकिच्चगएणं अप्पाणेणं तंचेव "वीशत पुरुष કમલનાળનાં તંતુઓનું વિદારણ કરતા ચાલે છે, એ જ પ્રમાણે ભાવિતાત્મા અણગાર પણ પોતાના દ્વારા ધૃતબિસપુરુષ રૂપની (કમલનાળનાં) તતુઓનું વિદારણ કરતાં પુરુષ કરતાં વિદુર્વણા કરીને ઊંચે બાકાશમાં ઊડી શકે છે. તથા શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy