SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ९ सू० १ वैक्रियशक्तिसामर्थ्यनिरूपणम् १२९ अथ, यथानाम मृणालिका-कमिलिनी, स्यात्-कदाचित् , उदके कायम् उन्मज्य उन्मज्य वारंवारम् उन्मग्नं कृत्वा तिष्ठेत् , एवमेव-तथैव शेषं यथा वगुल्या वक्तव्यता उक्ता तथैव मृणालिकाया अपि वक्तव्या, तथा च मृणालिकेवभनगारो मावितात्माऽपि मृणालिका कृत्यगतेन आत्मना तथाविध-मृणालिकारूपं विकुर्विवा, ऊर्ष विहायसि उत्पतेत् , पुनराह- से जहा नामए-वणसंडे लिया किण्हे किण्हो भासे जाव निकुरम्बभूर पासादीए ४ एवामेव अणगारे वि भावियप्पा वणसंडकिच्चगएणं अप्पाणेणं उर्दू वेहासं उप्पएज्जा, सेसं तं चेव' तत्-अथ यथा नाम एको वनखण्डः-स्यात्-कदाचित् , कृष्णः-कृष्णवर्णः, अथ च कृष्णावमास:-अञ्जनवत् स्वरूपेण कृष्ण एवाव भासते द्रष्टृणां प्रतिभाति इति कृष्णावभासः, यावत्-नीलो नीलावभासः, हरितो हरितावभासः, शीतः शीवावभासः, चिट्ठिज्जा, एवामेव सेसं जहा वग्गुलीए' जैसे मृणाल (कमलनाल) पानी में अपने समस्त शरीर को डुबाकर और मुख को पानी से बाहर निकाल कर रहती है, इसी प्रकार से भावितात्मा अनगार भी मृणालिका (कमलनाल) कृत्यगत आत्मा द्वारा-तथाविध मृणालिकारूप की विकुर्वणा करके ऊपर आकाश में उड सकता है। तथा-'से जहानामए वणसंडे सिया, किण्हे किण्होभासे जाव निकुरंबभूए पासाईए ४ एवामेव अणगारे वि भावियप्पा वणसंडकिच्चगएणं अप्पाणेणं उडू वेहासं उप्पएज्जा-सेसं तं चेव' जैसे-कृष्णवर्णवाला, या देखनेवालों को कभी अंजन के जैसा स्वरूप से ही काला दिखलाई देनेवाला, नीला, या नीला जैसा मालूम पडनेवाला, हरित या हरित जैसा प्रतीत होनेवाला, शीतल, या शीतल जैसा प्रतीत होनेवाला, स्निग्धावभासवाला, तीव्र “से जहा नामए मुणालिया सिया, उदगंसि कायं उम्मज्जियर चिद्विज्जा, एवामेव सेसं जहा वगुलाए" म भृणाल (मलना) पाताना मामा शरी. રને પાણીમાં ડુબાડીને અને સુખને પાણીની બહાર રાખીને રહે છે, એજ પ્રમાણે ભાવિતાત્મા અણગાર પણ મૃણાલિકા (કમલનાલિકા) કૃત્યગત આત્મા દ્વારા–તે પ્રકારના મૃણાલિકારૂપથી વિમુર્વણુ કરીને ઊંચે આકાશમાં ઊડી શકે छे. तथा-" से जहा नामए रणसंडे सिया, किण्हे किण्होभासे जाव निकुरुंवभूए पासाईए४ एवामेव अणगारे वि भावियप्पा वणसंडकिच्चगएण' अप्पाणेण उ वेहायसं उपएज्जा-सेसं तंचेव" रेभ. ४ा वा माननारने ही અજનના જેવા સ્વરૂપે જ (એટલે કે કાળું) લાગતું, નીલું અથવા નીલા, જેવું માલુમ પડતુ, હરિત અથવા હરિત જેવું માલૂમ પડતુ, શીતલ અથવા શીતલ જેવું માલુમ પડતુ, નિષ્પ અથવા સ્નિગ્ધ જેવું માલુમ પડતું, તીવ્ર અથવા તીવ્ર જેવું માલુમ પડતું, સ્વયં કૃષ્ણ અથવા કૃણછાયાવાળું, નીલ भ० ७ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy